Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 492
________________ विषयसूची । ५८ अतिरिक्तकालपदार्थनिरासः ५२ पीलुपाकवादनिरासः ६० वाक्ये फोर्टनिरूपणम् ६१ अखण्डवाकंगस्फोटः ६२सखण्डवाक्यस्फोटः ६३ वाक्यलक्षणं शाब्दिकमते ६४ तार्किक्रमते वाक्यलक्षणम् ६५ प्रत्यक्षानुमानयोरेकवाक्यत्वं तन्मते ६६ तार्किक वाक्यलक्षणे दोषकथनम् ६७ प्रत्यक्षानुमानयोरेकवाक्यत्वनिरासः ६८ प्रसङ्गतः प्रकरणलक्षणम् ६९ वाक्यस्फोटभेदाः ७० प्रथमान्तमुख्य विशेष्यकबोधे दूषणानि ७१ तार्किकोक्तस्य वाक्यार्थकर्मत्वस्य निरासः ७२ नीलो घटो भवतीत्यत्र व्युत्पत्तिवादोक्तबोधखण्डनम् ७३ तत्त्वमस्यादिवाक्येषु जहदजहल्लक्षणा: ७४ नामार्थयोरभेद इति व्युत्पत्तेर्लाघवमूलकत्वं न तु नियमत्वम ७५ जहदजहल्लक्षणास्थले लाक्षणिकवाक्यस्फोटः ७६ लाक्षणिकत्राक्यस्फोटनिरासः ७७ प्रकृतिगत संख्यानुरोधश्च्विविषये एव ७८ वाक्यस्वरूपभेदाः 8 पृ० ܪ 99 "" 59 79 99 59 99 99 १० 29 ११ "1 3D १२ 19 99 39 १२ 19 ७९ काव्यात्मक वाक्यलक्षणम् ८० रसगङ्गाधरोक्तकाव्य लक्षणदूषणम् ८१ तात्पर्यविषयाबाध एव योग्यता, तस्या एव बांधे कारणत्वं, तदभावनिश्चयस्य च प्रतिबन्धकत्वम १४ ,, 99 ८२ यद्वा शाब्दबोधे ऽयोग्यतानिश्चयस्य न प्रतिबन्धकत्वम्,, ८३ लक्षणास्थले पूर्व भ्रमात्मको बोध इति तार्किकोक्कनिरासः ११ ८४ अखण्डवाक्यस्फोटस्यैकवर्णात्मकत्वम् ८५ कामादीनामघमत्वनिरासः 99 १६ प० २० १० १२ १४ १७ २१ २३ ३२ १६ ७ ३२ १० २३ २५ ९. १५ १६ २५ २३ ३ १० १

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510