Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
वर्णस्फोटनिरूपणम् ।
मिवासाधुशब्दानामपि शक्तिसत्त्वेन वाचकत्वाविशेषात्स्फोटत्वापत्तेः । न चेष्टापत्तिः । शाब्दिकैस्तथाऽनङ्गीकारात्, लाक्षणिकव्यञ्जकयोरसं. ग्रहापत्तेः। न च 'शब्दोऽत्र व्यञ्जकस्त्रिधा' इति 'मत्र' प्रहणात्काव्य एव व्यञ्जको न व्याकरणे इति भ्रमितव्यम्, पदेन स्फोटोऽस्खण्डो व्यज्यत इति वदद्भिस्तत्स्वीकृतत्वात् ।
ननु तार्किकमते ईश्वरेच्छा शक्तिः । मीमांसकमते अतिरिक्ता पदा. र्थान्तरं, नवीनतार्किकैरीश्वरेच्छाशानं वा कृतिति विनिगमनाविर. हान्मीमांसकमतमेवाङ्गीकृतम् । उभयथाऽपि साधुग्नेव सा, नासाधुषु । अन्यथा शक्तिमत्त्वं ..साधुत्वम् इति साधुत्वलक्षणाक्रान्तत्वेनासाधूनामषि साधुत्वापत्तेः, शक्तिप्राहकव्याकरणकोशादेरभावाच इति चेत् ? न, तत्र शक्त्यभावेन तेभ्यो बोधानापत्तेः । ___ न च शक्तिभ्रमात्साधुशब्दस्मरणाद्वा बोध इति तार्किकोक्तं युः कम् , साधुशब्दस्मरणं विनापि व्युत्पन्नानामपि बोधस्थानुभवसिद्ध. त्वात् गौरवाच्च । भ्रमाद्वोध इत्यपि न, रजतभ्रमाद् गृहीतायाः शुक्ते रजतव्यवहारानाधायकत्ववच्छक्तिभ्रमाजातबोधस्यापि व्यवहाराना. धायकत्वापत्तेः । सन्मात्रविषयिण्या ईश्वरेच्छायास्तत्र अभावस्य वक्तु. मशक्यत्वात् ।
किश्च शक्तिभ्रमः कस्य, सर्वव्यवहारकर्तरीश्वरस्योतान्यस्य ? नाद्यः, ईश्वरस्य भ्रमित्वानुपपत्तेः । नान्त्यः, सर्गादौ प्रयोज्यप्रयोजक स्वरूपसाध्वसाधुशब्दव्यवहारकीश्वरादन्यस्याभावात् । यथा पुण्यपापोभयजनिकाऽर्थसृष्टिरीश्वरकत्र्तृका तथैव साध्वसाधूभयविधशब्द. सृष्टिरपीश्वरकर्त्तकैष । तथा च भ्रम इति अयुकमेव । न च तटस्थ बालस्यानुमितिभ्रमः, साधुशब्देविवासाधुशब्देष्वपि शक्त्यनुमापक. सामग्रीसस्वेन बाधकाभावेन च भ्रमत्वायोगात् ।
मन्वसाधुष्वपि शक्तिस्वीकारे शक्तिमत्त्वं साधुत्वमिति तार्किकल. क्षणाकान्तत्वात्साधुत्वापत्तिः । तथा च "न म्लोच्छितवै नापभाषितवै" इति निषेधानवकाशः-इति चेत् ? न, लाक्षणिकानामसाधुतापत्तेः । म च वृत्तिमत्वं तत् , शक्तिलक्षणान्यतरत्वनिवेशे गौरवात् ।
तस्मात्पुण्यजनकतावच्छेदकजातिविशेषः साधुत्वं, प्रत्यवायजन. कतावच्छेदकधासाधुत्वम् । यद्वा, व्याकरणबोध्यत्वं साधुत्वं, तद्भिः नत्वमसाधुत्वम् । तथा चैकः शब्दः सम्यग् ज्ञातः सप्रयक्तः स्वर्ग लोके कामधग भवतीति । व्याकरणेनार्थविशेषे प्रकृतिप्रत्ययेन व्युत्पा.

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510