Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विषयसूची।
३० बोधजनकत्वं शकिरिति शाब्दिकमतम् ३१ अनादिसम्बन्ध शक्तिीरति अन्यन्मतम् ३२ वन्ह्यादिवच्छब्दशक्तेरपि अज्ञातायाः सत्या उपयोगः ३३ नानार्थेऽपि एकैव शक्तिः ३४ लक्षणोच्छेदस्यष्टत्वम् ३५ शाब्दिकमतेऽपिचन्ह्यादावतिरिक्तशक्तिः ३६ तार्किकमते विशिष्टस्य कारणतया वन्ह्यादी शक्त्यभावः .., ३७ समवायस्थाने तादात्म्यसम्बन्धः ३८ गुणविशिष्टघटाशुत्पत्तिर्विशिष्टस्यैव च कारणत्वम् ३९ तार्किकाणामधजरती ४० कर्णविवरवर्तिनभोनिष्ठशक्तःशक्तिविशिष्ट
नभसो वा श्रोत्रत्वम् ४१ श्रोत्रेन्द्रियस्य गुणमात्रसाक्षात्कारजनकत्वम ४२ रसनघ्राणेन्द्रिययोर्द्रव्यविशिष्टगुणग्राहकत्वम् ४३ त्वक्चक्षुषोद्रव्यविशिष्टगुणस्य
तद्विशिष्टद्रव्यस्य वा ग्राहकत्वम् ४४ असाध्वन्तर्गतप्रतिवर्ण स्फोटत्वम् ४५ साध्वनुकरणानां स्फोटत्वम्
" ४६ असाध्वनुकरणानां विवक्षाभेदेन स्फोटस्वास्फोटत्वे , ४७ पदस्फोटनिरूपणम् ४८ पदस्फोटस्य वर्णस्फोटापेक्षयाऽन्तरङ्गत्वम् ४९ वर्णस्फोटस्य पदस्फोटापेक्षया बहिरङ्गत्वम् ५० पदस्फोटभेदी ५१ सखण्डपदस्फोटस्तार्किकमते वाक्यस्फोटः ५२ अखण्डपदस्फोटः ५३ स्फोटस्य वाचकत्वेऽनुश्चरितस्याप्रत्यायकत्वपरभाष्य
विरोधपरिहारः ५४ तार्किकवेदान्तिमतनिराकरणम् ५५ रूढयौगिकयोस्तार्किकसिद्धयोरेवाखुण्डसखण्डस्फोटत्वं
शाब्दिकानामित्यविरोधः ५६ चित्ररूपनिरासः ५७ निर्षिकल्पज्ञाननिरास:
१२ २१

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510