Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 480
________________ धावधिकारे कृत्प्रकरणम् । ४७१ गुपादिग्वनुबन्धः समुदायस्य विशेषक इत्युक्त्वादस्तीहानुदास्वम् । न चार्द्धधातुके विवक्षितेऽतोलोपे सति हलन्तत्वमस्त्येव । ततश्च व्या. वालाभात् तदन्तविधिबाधे हलादेरित्येवार्थोऽस्त्विति चेत् ? मैवम, आर्धधातुके परे लोपाभ्युपगमात् ।। अत्र चेदमेवादिग्रहणं ज्ञापकम् । अत एव परनिमित्तत्वादल्लापस्व स्थानिवत्त्वे 'घटयति' इत्यादौ न वृद्धिः। "न पदान्त' (पा०सू०१-१५८) सूत्रे वरेग्रहणमपीह लिङ्गमित्युक्तम् । यत्तु "अचो यत" (पा००. ३-१-९७) इति सूत्रे दित्स्यं धित्स्यमित्यादावजन्तभूतपूर्वादपि प्रत्या थार्थमन्ग्रहणमित्युक्तं, तत् "आर्धधातुके" (पासू०२-४-३५) इत्यस्य विषयसप्तमीत्वमभ्युपेत्य । - घस्तुतस्तु तत्राग्रहणं व्यर्थमेवेति दिक् । अकर्मकारिकम् ! व. सिता धनम्। जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः (पा०स०३-२-१५०)। 'जु' इति सौत्रो धातुः। अवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । गर्द्धनः । ज्वलनः । शोचनः । लषणः । पतनः । पदनः । ननु पदिग्रहणं ध्यर्थम् , पूर्वसूत्रेण युचःसिद्धत्वादिति चेत् ? सकर्मकामिति वृत्तिकारः। भाग्ये स्वनभिधानादेव सकर्मकान भविष्यतत्यिभिप्रेत्य पदिग्रहणं हा. पनार्थमित्युक्तम् । तथाहि, “लषपत" (पासु०३-२-१५४ ) इति सूत्रेण पदेरुक विशेषविहितः युचं बाधेत । वासरूपन्यायेन युजपीति चेत? "ताच्छोलिकेषु परस्परं वासरूपविधिर्नास्ति'इति झापनार्थमिदमिति। तेनालङ्कआदिभ्यस्तृन्न । प्रायिकश्चेदमिति"सूदनीप"(पासू०३-२-१५३) इत्यत्र वक्ष्यते । क्रुधमण्डार्थेभ्यश्च (पासू०३-२-१५१) ॥ क्रोधनः । रोषणः । मण्डनः । भूषणः। न यः (पासू०३-२-१५२) ॥ यकारान्ताद्धातोर्युच् न । क्नुपिता । क्ष्मायिता। सूददीपदीक्षश्च (पा०सू०३-२-१५३) ॥ युच् न । सदिता । दीपि. ता। दीक्षता । ननु दीपिग्रहणं व्यर्थम् । “नमिकाम्प (पा००३-२१६७) इति रेणैव युचो वाधात् । “ताच्छीलकंषु घासरूपविधिर्नास्ति" इति पदिग्रहणेन ज्ञापितत्वादिति चेत् ? सत्यम् , तस्यानित्यत्वमनेन शाप्यते । तेन-कम्रा । कमना । इह युजरयोरव समावेशो ज्ञाप्यते इति भाष्यस्वरसः । यदाह-भवति युचा रेण समावेश इति । वृत्तिकारस्तु उपलक्षणमिदं मन्यते । तेन “वो कपलस" (पा०३-२-१४३) इति पि.

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510