________________
धावधिकारे कृत्प्रकरणम् ।
४७१
गुपादिग्वनुबन्धः समुदायस्य विशेषक इत्युक्त्वादस्तीहानुदास्वम् । न चार्द्धधातुके विवक्षितेऽतोलोपे सति हलन्तत्वमस्त्येव । ततश्च व्या. वालाभात् तदन्तविधिबाधे हलादेरित्येवार्थोऽस्त्विति चेत् ? मैवम, आर्धधातुके परे लोपाभ्युपगमात् ।।
अत्र चेदमेवादिग्रहणं ज्ञापकम् । अत एव परनिमित्तत्वादल्लापस्व स्थानिवत्त्वे 'घटयति' इत्यादौ न वृद्धिः। "न पदान्त' (पा०सू०१-१५८) सूत्रे वरेग्रहणमपीह लिङ्गमित्युक्तम् । यत्तु "अचो यत" (पा००. ३-१-९७) इति सूत्रे दित्स्यं धित्स्यमित्यादावजन्तभूतपूर्वादपि प्रत्या थार्थमन्ग्रहणमित्युक्तं, तत् "आर्धधातुके" (पासू०२-४-३५) इत्यस्य विषयसप्तमीत्वमभ्युपेत्य । - घस्तुतस्तु तत्राग्रहणं व्यर्थमेवेति दिक् । अकर्मकारिकम् ! व. सिता धनम्।
जुचक्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः (पा०स०३-२-१५०)। 'जु' इति सौत्रो धातुः। अवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । गर्द्धनः । ज्वलनः । शोचनः । लषणः । पतनः । पदनः । ननु पदिग्रहणं ध्यर्थम् , पूर्वसूत्रेण युचःसिद्धत्वादिति चेत् ? सकर्मकामिति वृत्तिकारः। भाग्ये स्वनभिधानादेव सकर्मकान भविष्यतत्यिभिप्रेत्य पदिग्रहणं हा. पनार्थमित्युक्तम् । तथाहि, “लषपत" (पासु०३-२-१५४ ) इति सूत्रेण पदेरुक विशेषविहितः युचं बाधेत । वासरूपन्यायेन युजपीति चेत? "ताच्छोलिकेषु परस्परं वासरूपविधिर्नास्ति'इति झापनार्थमिदमिति। तेनालङ्कआदिभ्यस्तृन्न । प्रायिकश्चेदमिति"सूदनीप"(पासू०३-२-१५३) इत्यत्र वक्ष्यते ।
क्रुधमण्डार्थेभ्यश्च (पासू०३-२-१५१) ॥ क्रोधनः । रोषणः । मण्डनः । भूषणः।
न यः (पासू०३-२-१५२) ॥ यकारान्ताद्धातोर्युच् न । क्नुपिता । क्ष्मायिता।
सूददीपदीक्षश्च (पा०सू०३-२-१५३) ॥ युच् न । सदिता । दीपि. ता। दीक्षता । ननु दीपिग्रहणं व्यर्थम् । “नमिकाम्प (पा००३-२१६७) इति रेणैव युचो वाधात् । “ताच्छीलकंषु घासरूपविधिर्नास्ति" इति पदिग्रहणेन ज्ञापितत्वादिति चेत् ? सत्यम् , तस्यानित्यत्वमनेन शाप्यते । तेन-कम्रा । कमना । इह युजरयोरव समावेशो ज्ञाप्यते इति भाष्यस्वरसः । यदाह-भवति युचा रेण समावेश इति । वृत्तिकारस्तु उपलक्षणमिदं मन्यते । तेन “वो कपलस" (पा०३-२-१४३) इति पि.