SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४७० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे तृतीयान्हिकेरोधी । आयामी । आयासी । परिसारी । संसर्गी। परिदेवी । सवारी। परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही। दोही । योगी। आक्रोडी । विवेकी । त्यागी। रागी। भागी। अतिचारी । अपचारी। आमाषी । अभ्याघाती । येऽत्र सम्पूर्वास्तेषां द्वन्द्वं कृत्वा"सम एभ्यः" इति वक्तव्यम् । एवमाइपूर्वाणां परिपूर्वाणा. श्व । एवञ्च सिद्धे प्रत्येकपाठ उपसर्गान्तरविशिष्ट मा भूदित्येवमर्थः । वो कपलसकत्थरम्भः (पा०स०३-२-१४३) ॥ 'कष हिसायां' (भ्वा०प०६८६) । विकाषी । विलासी। विकत्थी । विनम्भी॥ __ अपेच लषः (पा०स०३-२-१४४) ॥ चाद्वौ । अपलाषी । विलाषी ॥ प्रे लपघुमथवदवसः (पा००३-२-१४५) । प्रलापी । प्रसारी। प्रद्रावी । प्रमाथी । प्रवादी । वस निवासे (भ्वा०प०१०३०) ! प्रवासी । आच्छादनार्थस्तु न गृह्यते, लुग्विकरणत्वात् । निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपीरवादिव्याभाषासूयो वुञ् (पा०स०३-२-१४६) ॥ अत्र नश्यतेय॑न्तस्य भाविना णिलोपेन निर्देशः । अकारस्तूच्चारणार्थः । कोचिन्तु विनाशी'इति ण्यन्तमेव पठ. न्ति । असुयतिः कण्वादियगन्तः। समाहारद्वन्द्वः । व्यत्ययेन पुंस्त्वम। पञ्चम्यर्थे च प्रथमा । "निन्दकः' इत्यादि । __स्यादेतत् । असूयतिभिन्नानामिह ग्रहणं व्यर्थम् , ण्वुलैव रूपसि. द्धः। असुयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदात्तं वुजि तु"नित्यादिः" (पा० सू०६-१-१९७) इति स्वरे विशेषः । इतरेषां त्वेकाचत्वान्न स्वरे भेदः । न च तृना ण्वुलो बाधः, वासरूपन्यायस्य जागरूकत्वादिति चेत् ? सत्यम्, "ताच्छीलिकेषु वासरूपन्यायेन एबुल्तृजादयो न भवन्ति" इति ज्ञापनार्थमेतत् । देविक्रुशाश्वोपसर्गे (पासू०३-२-१४७) ॥ मादेवकः । परिको. शकः । उपसर्ग किम् ? देवयिता । कोष्टा । दीव्यतेहेतुमाण्णजन्तस्य 'दिवुकजने' (चु आ०१७३) इत्यस्य चुरादिण्यन्तस्य च ग्रहणमित्याहुः॥ चलनशब्दार्थादकर्मकााच (पा०सू०३-२-१४८) ॥ चलनः । चो. पनः । शब्द शब्दने (चु०प०१८२) चुरादिः । शब्दनः । रवणः कर्मकात्किम् ? पठिता विद्याम् । ____ अनुदान्तश्च हलादेः (पा०सू०३-२-१४९) ॥ अकर्मकाद्युजित्यनु. वर्तते । वर्तनः । अनुदात्तेतः किम् ? भावता । हलादेः किम ? एधि. ता। आदिग्रहणं किम् ? हलन्तादित्यर्थो मा भूत । तथाहि सति 'एधिता'इत्यादावतिप्रसङ्गः 'जुगुप्सनः"मीमांसनः' इत्यत्राव्याप्तिश्च स्यात्।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy