________________
धात्वधिकारे करप्रकरणम् । णेश्छन्दसि (पासू०३-२-१३७) ॥ इण्णुच् स्यात् । वीरुधः पार रयिष्णवः । "मयामन्ता' (२००६-४-५५) इत्यायः ॥
भुवश्व (पासू०३-२-१३०)॥ छन्दसीत्येव । भविष्णुः । योगवि. भाग उत्तरार्थः । कयन्तर्हि "जगत्प्रभोरप्रभविष्णु वैष्णवम्" (मा०का १-५४) इति माघा, "विष्णवे प्रभविष्णवे" (वि०स०१) इत्यादि च । निरङ्कशाः कषय इति हरदत्तः ।
चकारोऽनुक्तसमुधयार्थः । तेन 'भ्राजिष्णुः' इति काशिका। एवञ्च 'क्षयिष्णुः' इत्यपि केषाश्चित्प्रयोगः सङ्गच्छते । किन्तु चकारस्यानुक्त. समुच्चयार्थत्वं भाग्ये गोकमतो बहवो न पुरस्कुर्वन्ति।
ग्लाजिस्थस्नुः (पासु०३-२-१३९) ॥ चाभुवोऽपि । गिद. यम् । कत्वन्तु साहितिकचत्वेन बोध्यम् । यदत्र वक्तव्यं त "विङति च" (पा०९०१-१-५) इति सूत्रेऽवोचाम । ग्लास्नुः । जिष्णुः । स्था. स्नुः। भूष्णुः। वंशेश्छमस्युपसख्यानम् (का०वा०) ॥ दक्षणः पशवः । असिगृषिविक्षिपेः क्नुः (पा०स०३-२-१४०) ।। त्रस्नुः । गृध्नुः ।
शमिस्थाम्यो धिनुण (पासू०३-२-१४१) ॥ धकार उत्तरत्र कु. स्वार्यः । उकार "उगितश्च" (पासू०६-३-४५) इति हस्वविकल्पार्थः । शमिनितरा । शमिनीतरा । शमिनितमा । शमिनीतमा । न चैवं 'श. मिनौ' 'शमिनः' इत्यत्र "उगिदचाम्" (पा०स०७-२-७०) इति नुम्प्र. सङ्गः, नुविधौ झल्ग्रहणस्यापकर्षात् । इह च झलन्तस्वाभावादिति भाध्ये स्थितम् । वृत्तिकारस्तु-उकार उच्चारणार्थों नानुबन्ध इत्याह । शमिनितरादौ घरूपेति नित्यमेव इस्वत्वमिष्यते इति तस्याशयो न्या. सहतोक्तः । तदेतत्सर्व भाष्याविरोधादप्रमाणमिति प्रामाणिकाः ।
शमी। तमी । दमी । श्रमी । भ्रमी । क्षमी। क्लमी । इह सप्तसु "नोदाचोपदेशस्य" (पासू०७-३-३४) इति वृद्धिनिषेधः । प्रमादी । कथन्तर्हि उन्मादीति, अलङ्कादिना उत्पूर्वाद्विशेषविहितस्येष्णुच एवोचितत्वादिति चेत् ? वासरूपन्यायेन घिनुणपि भविष्यति । ननु "ताच्छीलिकेषु वासरूपन्यायो नास्ति" इति झापयिष्यत इति चेत? न, तस्यानित्यताया अपि नापयिष्यमाणस्वेन सर्वसौष्ठवाद।। ____सम्पृचानुरुधाचामाङयसपरिससंसृजपरिदेविसंज्वरपरिक्षिपपः रिरटपरिवदपरिदहपरिमुहदुषाद्वषद्रुहदुहयुजाक्रीडविविचत्यजरजम. जातिचरापचरामुपाभ्याहनश्व पा०सू०३-२-१४२) ॥ सम्पर्की । अनु.