________________
૬૮
शब्दकौस्तुभतृतीयाध्याय द्वितीयपादे तृतीयान्हिके
जभास" (पा०सू०३-२-१७७) इति वक्ष्यमाणं विवमभिव्याप्य तच्छी. लादिग्वित्यधिक्रियते । प्रत्ययार्थस्य कर्तुर्विशेषणञ्चेदम् । शीलादीनां त्रयाणां विशेषणं समर्पयितुं निर्दिष्टैस्तच्छन्दैः प्रकृतिभूतधात्वर्था निर्दिश्यन्ते ।
तृन् (पा०सू०३-२-१३५) ॥ धातोस्तृन्स्यात्तच्छीलादिषु कर्तृषु । याता सुतमिन्द्रो अस्तु सोमम् | योद्धारः क्षत्रियाः । कर्ता कटम् ।
तृम्विधौ ऋत्विक्षु चानुपसर्गस्येति वक्तव्यम् (का०वा० ) । अता. च्छील्याद्यर्थ आरम्भः । होता । पोता। अनुपसर्गस्येति किम्? उद्गाता । प्रतिहर्ता । अत्र "तृन्तृचौ शासिक्षदादिभ्यः संज्ञायां चानिटौ” ( उ०सु० २५९) इत्युणादिसुत्रेण तृजेब अबति । तत्र तृन्तृचौ शसीति पाठान्तरम् । स्वरे विशेषः । तृनि हि सति "तादौ च निति कृत्यतौ " ( पा० सू०६-२-५०) इति गतेः प्रकृतिस्वरः स्यात् । तृचि तु कृत्स्वरो भव. ति । "तृन्तृचौ” (उ०सु०२५९) इत्युणादिसूत्रस्यैव विषयव्यवस्थार्थ. मिदम् । अनुपसर्गेभ्यस्तृन् सोपसर्गेभ्यस्तु तृजिति ।
1
नयतेः षुक् (का०वा० ) । अयं गुणे कृते बोध्यः । नेष्टा नेषतिः । प्रकृत्यन्तरमिति वा ।
त्विषेर्देवतायामकारश्चोपधाया अनित्वञ्च (का०वा० ) । त्वष्टा । अत्रानिट्त्वमित्युक्तं वक्ष्यमाणसर्वोपसंख्यानशेषो बोध्यः । त्विषेः स्वत पवानित्वात् । तेन 'पोता 'क्षता' इति सिद्धम् । "क्षदेश्व युक्ते" (का० वा० ) । धातुष्व पठितोऽपि क्षदिरत एव वाक्यात्स्वीकार्यः । आत्मने पदी चायम् " उक्षाणं वावेद्दतं वाक्षदन्तः” (पे० ब्रा०१-३) इति बहूवृचब्राह्मणप्रयोगात् " शतं मेषान्वृक्ये चक्षदानम्” इति मन्त्राच्च । क्षता स्यात्सारथौ द्वाःस्थे क्षत्रियायाञ्च शुद्रजे ।
(अ०को०३-३-६६) इत्यमरः ।
अलंकृन्निराकृञ्प्रजनोत्पचोत्प तोम्मद रुच्य पत्रपवृतुवृधुसहचर - ष्णुच् (पा०स्०३-२-१३६) । अलङ्करिष्णुः निराकरिष्णुः इत्यादि । इद्द पचत्यादयस्त्रय उत्पूर्वा उपाचाः । तत्र "उदः पचपतमदः" इत्येव वक्तव्ये प्रत्येकमुत्पूर्वपाठ उपसर्गान्तरनिवृत्त्यर्थः । तेन 'समुत्पतिष्णुः इत्यादि न भवतीत्याहुः ।
पचेरनन्तरं पतिस्तान्तः पठ्यते । उत्पतिष्णु सहिष्णू च चेरतुः खरदूषणौ ॥
इति भट्टिः । " पलानामुत्पतिष्णवः” इति रघुकाव्यम् । केचित्तु तत्स्थाने दान्तं पठित्वा 'पद गतौ' (दि०आ०६३) अस्मात्प्रत्ययमाहुः ।