SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ धात्वधिकारे कृत्प्रकरणम्। तौ सत् (पासू०३-२-१२७) ॥ शतृशानचौ सत्संज्ञा स्तः । संज्ञा. प्रदेशाः पूरणगुणत्यादयः । तौग्रहणसामर्थ्यादिह शतृशानचोरानु. मात्रं गृह्यते । अन्यथा प्रकृतयोर्वत्तमानार्थयोरेव संज्ञा स्यात् । लडादेशयोस्तु न स्यात् । तेन तद्योगे "पूरणगुण" (पासू०२-२-११) इति न प्रवर्तेत । "लटः सद्वा"(पासू०३-३-१४) इति सूत्रं तु सत्स. दृशौ स्त इत्येवंपरं स्यात् । यथा 'अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् इत्युक्ते सिंहशब्देन तदाकारतामात्र लक्ष्यते मुख्यार्थस्य बाधात्त. थेहापीति दिक् । पूयजोः शानन् (पा०सू०३-२-१२८) ॥ पवमानः । यजमानः । नन्वते शाननादयः किन्तुजादिवत्स्वतन्त्रा उत लादेशाः १ नाद्यः, 'सोमं पवमानः' इत्यादौ कृद्योगलक्षणषष्ठयापत्तेः । न हीदानी "न लो. क'(पा०सु०२-३-६९) इति निषेधोऽस्ति, अलादेशत्वात् । न द्वितीयः, भावकर्मणोरपि प्रसङ्गात् 'पचमानः' इत्यत्र ताच्छील्यादौ चानशो लसार्वधातुकस्वरापत्तेश्च । आत्मनेपदसंज्ञाप्रसङ्गेन परस्मैपदिभ्यश्चा. नशोऽनुत्पत्तिप्रसङ्गाञ्चेति चेत् ? __ अत्राहुः, स्वतन्त्रा एवैते । “न लोक'' (पा०६०२-३-६९) इति सूत्रे तृन्निति प्रत्याहारः शतृतृशब्देन तृनो नकारेणेत्युक्तम्, अतो न षष्ठीति । ताच्छील्यवयोवचनशक्तिषु चाना (पासू०३-२-१२९) ॥ ता. च्छील्यादिषु द्योत्येषु कर्तरि चानश स्यात् । मण्डयमानः । शिखण्डं वहमानः । शत्रु निम्नानः। इधार्योः शत्रकृच्छ्रिणि (पासू०३-२-१३०) ॥ इधारिभ्यां शत. प्रत्ययः स्यादनायासेन क्रियां निवर्तयति कर्तरि । अधीयम्पारायः णम् । धारयन्नुपनिषदम । अकृच्छ्रिणीति किम् ? कृच्छ्रेणाधीते धा. रयति वा। द्विषोऽमित्रे (पा०स०३-२-१३१) ॥ शत्रौ कर्तरि विषेः शतृप्रत्ययः स्यात् । द्विषन् शत्रुः । अमित्रे किम् ? द्वेष्टि पति भार्या । सुओ यासंयोगे (पा सु०३-२-१३२) ॥ सुनोतेः शता स्याद्यक्षा. धिकारिणि कर्तरि । ता अश्वदा अश्ववत्सोमसुत्वा । सर्वे सुन्धः न्तः सत्रे यजमाना इत्थमुच्यन्ते । संयोगे किम् ? अयजमानेषु क. विक्षु मा भूत् । अहः प्रशंसायाम् (पा०पू०३-२-१३३) ॥ पूजामहन् । प्रशंसाया किम् ? अहविषधं चोरः। आकेस्तच्छीलनधर्मतत्साधुकारिषु (पा०प०३-२-१३४) । "भ्रा
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy