________________
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे तृतीयान्हिके
स्यादेतत् । 'आत्मा अस्ति' इत्यादौ आरम्भाभावात्कथं लट्, "आ. त्मा वा इदमेक एवाग्र आसीत्" इत्यादौ भूतप्रत्ययाः, आत्मा भाविक. ल्पेऽपि भविष्यतीत्यादिभविष्यत्प्रत्ययाश्च कथमिति चेत् ? एकस्या -अध्यात्मसप्तायास्तत्तत्क्रियोपहिताया औपाधिकं भेदं पुरस्कृत्य सर्व
૩૬૬
-
निर्वाहात् ।
इति श्री शब्द कौस्तुभे तृतीयस्याध्यायस्य द्वितीये पादे द्वितीयमान्दिकम् ।
लटः शतृशानचाघप्रथमासमानाधिकरणे ( वा०सु० ३-२-१२४) ॥ द्वितीयाद्यन्तेन समानाधिकरणे लटि सति तस्य लटः स्थाने शत्रुज्ञानचौ स्तः । पचन्तं पचमानं पश्य । पचता पचमानेन कृतम् । यद्यपि तिङतोपस्थाप्ययोः कर्त्तकर्मणोरप्रथमान्तेन सामानाधिकरण्यं मास्त्येव, तथापि हृदन्तोपस्थाप्ययोः सामानाधिकरण्यदर्शनात्कृत्स्थानितया प्रक्रियावस्थायां कल्प्यमानो लकारः प्रकृत्यर्थं प्रति प्रधानभूते कर्तृकर्मणी अभिदधानः कल्प्यते । लकारवाच्यांशस्य तिङ्कृतोरविशेषेऽपि गुणप्रधानभावे वैलक्षण्यमस्तीति फलितोऽर्थः । अप्रथमेत्यादि किम् ? देवदत्तः पचति । कथन्तर्हि सन् ब्राह्मण इत्यादि ?
$6.
अत्राहुः । .: शत्रुशान चौ" ( पा०सू०३-२-१२४) इति योगो विभ ज्यते ।" नन्वोर्विभाषा" (पा०सु०३-२-१२१) इत्यतो विभाषाऽनुवर्तते । व्यवस्थितविभाषेयम् । तेन यथादर्शनं प्रयोगोऽप्यवतिष्ठते । मप्रथ: मेत्यादि तु योगान्तरं विषयविशेषे शतृशान चोर्नित्यतायाः स्पष्टीकरणाय । एवं “सम्बोधने च " ( पा०सू०३-२-१२५) इन्याद्यपि बोध्यम् । माझ्याक्रोशे इति वक्तव्यम् (का०वा० ) । मा जीवन् । मा पत्रमानः । माङिलुङो ऽपवादोऽत एव लड् ।
सम्बोधने च (पा०सु०३-२-१२५) ॥ हे पचन् । हे पचमान | लक्षणहेत्वोः क्रियायाः (पा०सू०३-२-१२६) || लक्षणं चिन्हम् । हेतुः फलं साघनञ्च । क्रियाया लक्षणे हेतौ च यो धातुस्तस्माल्लुटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । इह शयनं भुजिक्रियायाः परिचायकम् | अर्जयन्वसति । अर्जनं वासस्य फलम् । विद्वान्मुच्यते । ज्ञानं मोक्षसाधनम् । इद्द लक्षणत्वादिकं द्योत्थम । लडर्थस्तु कर्त्रा • दिवेति बोध्यम् । परिचायकशयनाश्रययवन रूपानेकाश्रयनिष्ठ । वर्त मानो मुजिक्रिया । फलीभूतार्जनाश्रयकर्तृको वासः । जनकशानाश्रयतिष्ठो मोक्षच्च वाक्यार्थ इति दिक् ।
1