________________
धात्वधिकारे करप्रकरणम्।
४६५ परोक्ष लिट् (पा०सू०३-२-११५) ॥ भूतानद्यतनपरोक्षार्थवृत्त/तोर्लिट् स्यात । बभूव । अथ कथम् “अभून्नृपो विबुधसखः" इति भट्टिः, "अभूदभूमिः प्रतिपक्षजन्मनाम्' (मा०का०१-४२) इति माघ. श्चेति खेत ? शृणु, वस्तुतो लिड्विषयस्यापि भूतत्वसामान्यांशमा. अविवक्षायां लुङ् ।
अत्यन्तापहवे लिड् वक्तव्यः (कावा०) । नाहं कलिङ्गान् जगाम । अपरोक्षार्थमुपसङ्ख्यानम् । कलिलाख्ये कुत्सिते देशविशेष त्वया चिरं स्थितम् इत्याभियोगे कृते नावस्थानमात्रं निषिध्यते किन्तु तत्प्रयोजकं गमनमपीति सोऽयमत्यन्तापह्नवः । ___ हशश्वतोर्लङ् च (पासू०३-२-११६) ॥ लिड्विषये लङ् चा. लिट् । इति हाकरोचकार वा । शश्वदकरोचकार वा।
प्रश्शे चासनकाले (पासू०३.२-११७) ॥ पृच्छयते इति प्रश्नः । क. मणि नङ् । पञ्चवर्षाभ्यन्तरमासनकालः। प्रश्नविषयीभूतासनकाल. भूतानद्यतनपरोक्षार्थाद्धाताल लिटौ स्तः । अगच्छतिक देवदत्तः, जगाम वा।
लट् स्मे (पासू०३-२-१९८) । लिटोऽपवादः । यजति स्म युधि. ष्ठिरः । इयाज किलेत्यर्थः। ___ अपरोक्षे च (पासू०३-२-११९) । स्मे लट् स्यात् । लङोऽपवादः । एवं स्म पिता ब्रवीति ।
ननौ पृष्टप्रतिवचने (पा०१०३-२-१२०) ॥ अमद्यतनपरोक्षे इति निवृत्तम् । भूतसामान्ये लट् स्यात् । अकार्षीः किम्? ननु करोमि भो।
नन्धोर्विभाषा (पा०सू०३-२-१२१) ॥ भूतसामान्य पृष्टप्रतिवचने लट् वा । अकार्षीः किम् : न करोमि, नाकार्षम् । अहं नु करो. म्यकार्ष वा।
पुरि लुङ् चास्मे (पासु०३-२-१२२) ॥ अनद्यतनग्रहणं मण्डूकप्लु. त्याऽनुवर्तते । स्मवर्जिते पुराशब्दे भूतानद्यतने लुङ्लटो वा स्तः । त. योरभावे यथाप्राप्तम् । वसन्तीह पुरा छात्राः। अवात्सुः, अवसन्, ऊ. पुर्वा । अस्मे किम् ? नडेन स्म पुराऽधीयते । नडाख्यं तृणविशेष हस्ते गृहीत्वेत्यर्थः।
वर्तमाने लट् (पा०स०३-२-१२३)वर्तमानार्थधातोर्लट् स्यात् । प. चति । अधिश्रयणादिरधाधयणान्त एकफलावच्छिनो विततरूपी व्यापारकलापा पचेरर्थः । तस्य च वर्तमानत्वमारब्धापरिसमाप्त। तश्च लटो द्योत्यम्।
शब्द. द्वितीय. 30.