________________
४६४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्रिके
परत्वादिट् । नन्वेवं 'बिभिद्वान्' इत्यादावपीटप्रसङ्गः, तत्र द्वित्वस्य नित्यत्वात् । इणस्तु इडपि नित्यः । द्वयोनित्ययोः परत्वादिट् । मच कृते द्विवेऽनेकान्वादिण न लभ्यत इति वाच्यम् , ईयतुरित्यादाविव सवर्णदीर्घ सत्येकात्वात् । न च "दीर्घ इणः किति" (पा०सु०७४-६९) इति दीर्घसामर्थ्यादेकादेशबाधः । “इणो यण" (पा०४०६४-८१) इति यणि कृते दघिस्य चरितार्थत्वात । न च यणि कृतेऽपि स्थानिवद्भावनैकादेशः स्यादिति वाच्यम् , पूर्वमात्रस्य विधी स्थानिध. द्भावः न तु पूर्वपरविधौ, विधिग्रहणसामादित्युक्तत्वादिति दिक् ॥
लुङ् (पा०स०३-२-११०) ॥ भूताथवृत्तर्धातालुंङ् स्यात् । अभूत् ।
वंसलुंङ् रात्रिशेषे जागरणसन्तताविति वाच्यम् (का०वा०)॥ रात्रेश्चतुर्थे यामे यदा वाक्यं प्रयुई तदा अनद्यतनत्वालङि प्राप्ती तनिवृत्तय लुङ्पसंख्यायते । क भवानुषितः । अमुत्रावात्सम् । जाग. रणसन्तताविति किम् ? यदा सुप्त्वा प्रबुध्य प्रयुते तदा लङ निवृ. त्तिर्मा भृत् । अमुत्रावसमिति ।। ____ अनद्यतने लङ (पा.सू०३-२-१११) ॥ नास्त्यद्यतनो यस्मिन् भृते तद्वत्तातोर्लङ् । अभवत् । बहुव्रीहिव्याख्यानानेह, अद्य . श्वाभुज्महि ॥
परोक्षऽपि लोकविक्षाते सम्भावितप्रयोक्तृकर्तृकदर्शन लङ्घ. क्तव्यः (का०वा०)॥ लिटोऽपवादः । अरुणत्पवनः साकतम् । लोक. विज्ञाते किम् ? चकार कटं देवदत्तः । सम्भावितत्यादि किम् ? कृष्णः कंसं जघान । नादानीन्तनस्य प्रयोक्तुशनं सम्भाव्यते, चिराती. तत्वात् । यस्तु कृष्णावतारसमकालः प्रयोक्ता स लडं प्रयुकवानेव । अहनत कंसमिति ।
अभिज्ञावचने लट् (पा०सू०३-२-११२) ॥ स्मृतिबोधके उपपदे लविषये लट् स्यात् । अभिजानासि स्मरसि बुध्यसे चेतयसे वा प्रयागे वत्स्यामः।
न यदि (पा०सू०३-२-११३)। यच्छब्दयोगे पूर्वेण प्राप्तो निषिध्यते। अभिजानासि यत्काश्यामवसाम ।
विभाषा साकाझे (पा०सू०३-२-११४) ॥ उभयत्र विभाषेयम् । यच्छब्दयोगे पूर्वेण निषेधादप्राप्त अन्यत्र नित्यं प्राप्त । अभिजानासि देवदत्त प्रयागे वत्स्यामः, तत्र माघ स्नास्यामः; अवसाम, अस्नामे. ति वा । एवं यच्छब्दप्रयोगेऽपि बोध्यम् । इह वासस्नानयोः लक्ष्यल. क्षणभावस्य विवक्षितत्वात्साकाङ्कता बोध्या।