________________
४६३
धास्वधिकारे कृत्प्रकरणम् अस्तु तर्हि संयोगान्तार्थम् । बन्ध बन्धने (क्रया०प०३६)। वृत्रस्य यद्वधानस्य रोदसी। स्वमर्णवान् बदधानां अरमणाः । अत्र "अनि दिताम्" (पा०स०६-४-२४) इति नलोपः। अभ्यासधकारस्य हलादि. शेषेण निवृत्तिः प्राप्ता छान्दसत्वान्न भवति । "झलाअश् झशि" (पा० सू०४-४-५३) इति जश्त्वं दकारः। एवमले:-आजिवान् । उपधालो. पः। मैवम , छान्दसौ हि कसुकानचौ। लिट् च छन्दसि सार्वधातुक. मपि भवति, "छन्दस्युभयथा" (पा०सू०३-४-१९७) इति वचनात । तत्र "सार्वधातुकमपित्" (पासू०१-२-४) इति स्विम् । न च सं. योगान्तेषु कित्त्वस्वियोर्विशेषोऽस्ति । तस्माद् व्यर्थमनयोः कित्त्व. मिति चेत् ? __ अत्राहुः, "ऋच्छत्यताम्' (पा०सू०७-४-११) इति ऋकारान्तानां प्रतिषविषये गुण आरभ्यते स यथेह भवति परितस्तेर तेरतुस्तेरु. रिति, एवमिहापि स्यात् । यतः सुचा बहिरुतिस्तिराणाः । तथा तिती.
निति । तद्यावृत्तये कित्करणम् । नचैवम् "आरिवान्" "सर्वाभ्रणाम्यारुषी" इत्यत्रापि गुणो न स्यादिति वाच्यम , ऋकारान्तरप्रश्लेषण ऋधातौ पुनर्विधानादिति दिक् । __ यत्तु केचित् कित्करणसामोद्भाषायामपि कसुकानचौ स्त इत्याहुः। तद्भाप्यविरुद्धम् । “भाषायां सद"(पासू०३-२-१०८) इत्यादि. स्त्रविरुद्धञ्चत्युपेक्ष्यम्।
भाषायां सदवसभुवः (पा०स०३-२-१०८) ॥ एभ्यो भूतसामान्ये लिड् वा स्यात्तस्य च नित्यं कसुः स्यात् । पक्षे यथास्वं प्रत्ययाः । से. दिवान् । असदत् । असीदत् । ससाद । उषिवान् । अवात्सीत् । अव. सत् । उवास । शुश्रुवान् । अश्रौषीत् । अशृणोत् शुश्राव । ललिड्. विषयेऽपि भवति, परस्तादनुवृत्तः । ___ उपयिवाननाश्वाननूचानश्च (पासू०३-२-१०९) ॥ उपेत्यविवक्षितम , व्याख्यानात् । “इयिवांसमतिस्त्रिध' इति दर्शनाच्च । इणो नपूर्वादश्नातेरनुपूर्वाद्वचश्च भूतसामान्ये वा लिट् तस्य नित्यं क्वसु. कानचौ । पक्षे तु लङादयः । अगात् । एत् । इयाय । अनाश्वान् , इहेडभावोऽपि निपात्यते। नाशीत् । नानात् । नाश । वचेः कर्तर्येव कानन् न तु भावकर्मणोः, निपातनसामर्थ्यात् । अन्ववोचत् । अन्वः ब्रवीत् । अनूवाच ।
अत्रेदमवधेयम्-."भाषायां सदवस' (पा०म०३-२-१०८) इति सूत्रे एवे ग्राह्यः, 'उपेयिवान्' इति तु न निपात्यम् , द्वित्वात्प्रागेव