________________
४६२ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्निके
निष्ठा (पासू०३-२-१०२) ॥ धातो ते निष्ठा स्यात् । "तयोरेव" (पा०सु०३-४-७०) इति क्तः कर्मणि, क्तवतुस्तु कर्तरि । कृतः कटः । कटं कृतवान् ।
आदिकर्मणि निष्ठा वक्तव्या (कावा०) ॥ कृतः कटः । कर्तमारब्ध इत्यर्थः । न्याय्यं त्वाद्यपवर्गात । उपसङ्ख्यानप्रत्याख्यानमेतत् । आदि. भूतो यः क्रियाक्षणः अपवृक्तः तस्मिन्नेव अवयवे समूहरूपारोपात्सि. द्धः प्रत्यय इति भावः । अत एव लुङादयोऽपि प्रयुज्यन्ते । उक्तश्च
समूहः स तथाभूतः प्रतिभेदं समूहिषु ।
समाप्यते ततो भेदे कालभेदस्य सम्भवः ॥ इति । सुयजोर्ध्वनिप् (पा०स०३-२-१०३)॥सुनोतेर्यजेश्च वनिप् स्यात् । सुत्वा। सुत्वानौ। सुत्वानः । यज्वा। यज्वानौ।यज्वानः। इह तु 'सु गतौ' 'षु प्रसवैश्वर्ययोः' (भ्वा०प०९६६) इत्यनयोरेव निरनुबन्धकयोहणं प्राप्तम् अनभिधानादुभयपदिना साहचर्याद्वा न भवति । कारः सुनोतेर्गुणप्रतिषेधार्थः । पकारः स्वरार्थस्तुगर्थश्च ।
जीर्यतेरतृन् (पा०स०३-२-१०४) ॥ स्पष्टम् । जगन् । जरन्तौ । जर. न्तः । वासरूपेण निष्ठा । "जनिो जीर्णो जरनपि" (अका०२-६-४२) इत्यमरः।
छन्दसि लिट् (पा०९०३-२-१०५) ॥ स्पष्टम् । अहं द्यावापृथिवी आततान । ननु "छन्दसि लुङ्लङ्लिटः" (पासू०३-४-६) इति सि. द्धमिति चेत् ? न, "धातुसम्बन्धे प्रत्ययाः" (पासू०३-४-१) इत्या धिकृत्य तद्विधेः इह त्वविशेषेणेति भेदातालिट इकारटकारावनुबन्धौ।
लिटः कानज्वा (पा०४०३-२-१०६) ॥ "लिख्यभ्यासस्य' (पा०स० ६-१-१७) इत्यादौ विशेषणार्थः टकारष्टेरेत्वार्थोऽपि ।
कसुश्च (पा०स०३-२-१०७) ॥ छन्दसि लिटः कानच्वसू वा स्तः । योगविभाग उत्तरार्थः । योऽग्निचिक्यानः । मन्दानः । सोमम्पपिवान् । अनन्तरस्यैव लिट इमावादेशौ । लिड्ग्रहणन्तु प्रत्ययान्तरत्वशङ्कानि. वृत्यर्थम् । वावचनमुत्तरार्थम् । कानचश्चित्करणं स्वरार्थम् । कसोरु. कार उगित्कार्यार्थः। 'जक्षिवान्' इत्यादौ "उगिदचाम्" (पासू० ७-१-७०) इति नुम् । 'उपेयुषी' इत्यादौ "उगितश्च" (पासू०४-१-६) इति ङीप् । “वसोः सम्प्रसारणम्" (पा०पू०६-४-१३१) इत्यत्र सामा. न्यग्रहणमप्युकारस्य प्रयोजनम् । ___अथकिमर्थ कित्करणम् , 'ईजानः, ससृजानः, तेपानः' इत्यादौ सम्प्र. सारणं गुणनिषेध एत्वाभ्यासलोपश्चासंयोगाल्लिटः कित्त्वादेव सिद्धम् ।