________________
४६१
धात्वंधिकारे करप्रकरणम् । राजनि युधिकृत्रः (पा०स०३-२-२५) ॥ राजशब्द कर्मवाचिन्युप. परे युध्यतेः करोतेश्च क्वनिप्स्यात् । युध्यतेरकर्मकत्वेऽप्यन्तर्भावित. प्यर्थत्वात्सकर्मकत्वम् । राजानं योधितवान् राजयुध्वा । राजकृत्वा ।
सहे च (पासू०३-२-२६) ॥ 'कर्मणि' इति निवृत्तम् , असत्वव. चनत्वेन इहानन्वयात् , उत्तरत्राप्यनुपयोगात् । सहशब्दे उपपदे युधेः कृषध कनिप्स्यात् । सहयुध्वा । सहकृत्वा । "दृशेः क्वनिप्" (पा० सू०३-२-९४) इति वदिदमपि सूत्रद्वयं नियमार्थमिति न्याय्यम् ।
वस्तुतस्तु दृशिग्रहणेन निर्वाहस्यागतिकगतित्वादियन्त्रिसूत्री वि. धात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विह उदासीना पवेति बोध्यम् ।
सप्तम्याञ्जनेर्डः (पासू०३-२-९७)॥ सप्तम्यन्ते उपपदे जनेर्डःप्र. त्ययः स्यात् । सरसिजम् । मन्दुरजः । वाजिशालातु मन्दुरा । "ड्या. पोस्संशाछन्दसोर्वहुलम्" (पासू०६-३-६३) इति इस्वः।
पञ्चम्यामजातौ (पासू०३-२-९८)। जातिशब्दवार्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । बुद्धिजः। संस्कारजः। गुणशब्दोऽयम् । यद्य. पि बुद्धित्वं जातिरिति बहवस्तथापि गुणगतजात्यनभ्युपगममतेने. दम् । मतान्तरे तु “अन्यचपि" (पासू०३-२-१०१) इत्यनेन सिद्धम्। प्रकृतसूत्रोदाहरणन्तु अदृष्टजम् । इन्द्रियजम् । शरीरजम् इत्यादि बोध्यम् ।
उपसर्गे च संज्ञायाम् (पासू०३-२-९९) ॥ जनेर्डः स्यात् । “प्रजा स्यात्सन्तती जने" (अ०को० ३-३-३८) ॥
अनौ कर्मणि (पासू०३-२-१००) ॥ अनुपूजिनेः कर्मण्युपपदे ः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा । इह जनिः सकर्मकः।
अन्येष्वपि दृश्यते (पासू०३-२-१०१) ॥ उपपदान्तरेष्वपि जनेर्ड: स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेग्वपि यथादर्शनं भवति । परितः खा. ता परिखा। उखा । कोडादिगणे निपातनादुदोऽन्तलोप इति वर्धमा. नः। यत्स्वन्तात्यन्ताध्वेति प्रकरणे "अन्यत्रापि दृश्यते" इत्युपसहयातं तद् भूतकालं विनाऽपि यथा स्यादित्येवमर्थम् ।
वस्तुतस्तु प्रकृतस्त्रस्थस्यापिग्रहणस्य सर्वोपाधिव्यभिचारार्थ. स्वाहाकिमनेनैव गतार्थम् । विभावितं चेदम् “इको गुणवृद्धी" (पा००१-१-३) इति सूत्रे जने प्रक्रम्य "गमेरप्ययण्डो वक्तव्यः" इति वदता भाज्यकारेण । एवच प्रकृतसूत्रस्थम् “अन्येभ्योऽपि दृश्यते" इति वार्तिकमपि गतार्थम् ।