________________
४६० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयारिके
सुकर्मपापमन्त्रपुण्येषु कृत्रः (पा०४०३-२-८९) ॥ सुकर्मादिषु च कर्मसुपपदेषु कृत्रः किए स्यात् । त्रिविधोऽत्र नियमः धातुनियम वर्जयित्वेति वृत्तिः । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । कालनियमात् 'कर्म कृतवान् इत्यत्राण न भवति । उपपदनियमात् 'मन्त्रमधीतवान्मन्त्राध्याय' इत्यणेव भवति न किए । प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति न किए । धातो. रनियतत्वादन्यस्मिन्नप्युपपदे 'किप च' इति किए भवत्येव । शास्त्रकृत् । भाष्यकृत। __ सोमे सुत्रः (पासू०३-२-९०)॥ सोमे कर्मण्युपपदे सुनोतेः किए स्यात् । सोमसुत् । चतुर्विधोऽत्र नियम इति वृत्तिः।
अग्नौ चेः (पासू०३-२-९१) ॥ अग्नौ कर्मण्युपपदे चिनोतेः किए. स्यात् । अग्निचित । अत्रापि चतुर्विधो नियम इति वृत्तिः ।
कर्मण्यन्याख्यायाम् (पा०सू०३-२-९२)॥ कर्मण्युपपदे चिनोते. तोः कर्मण्येव कारके किए स्यादग्न्याख्यायाम । श्येन इव चीयते श्ये. नचित । अग्निशब्द आहवनीयधारणार्थम् इष्टकानिर्मितस्थलविशेष वेदे बहुशः प्रयुज्यते । य एवं विद्वानग्निं चिनुते । अग्निश्शेष्यमाण इति। स तत्र मुख्यो जघन्यो वास्तु इह त्वसत्यास्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्येत । स मा ग्राहि, स्थलविशेष एव च गृह्यतामिः त्येतदर्थमाख्याग्रहणम् । एवं धातूपपदप्रत्ययसमुदायेन स्थलविशेष गम्यमाने अयं प्रत्यय इति स्थितम् ।
कर्मणानिर्विक्रियः (पा०९०३-२-९३) ॥ कर्मण्युपपदे विपूर्वोत्की. जातेरिनिः स्यात् । अत्र वात्तिकम्
कर्मणि कुत्सितग्रहणम (काल्वा०) इति ॥ एतच पुनः कर्मग्रहः सामर्थ्याल्लभ्यते । यत्कर्म क्रियया सम्बध्यमानं कर्नुः कुत्सामावहति तत्रेत्यर्थः। सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाग सो. मविक्रयी। घृतविक्रयी। तैलविक्रयी। कुत्सितग्रहणानेह-धान्यविक्रायः।
शेः कनिए (पा०९०३-२-६४) ॥ कर्मण्युपपदे भूतार्थाद् दृशेः कनिप्स्यात् । “अन्येभ्योऽपि दृश्यते” (पासू०३-३-१३०) इति सिखें नियमार्थमिदं "क्कनिबेव यथा स्यात तत्सहनिर्दिष्टं मनिनादि सोपपद. चाणादि मा भूत" इति । निष्ठा तु भवत्येव, परलोकं दृष्टवान् इति । एवं स्थिते 'विश्वडश्वनयना वयमेव' इत्यादौ विश्वं पश्यन्तीति वर्तमानवि प्रहेऽपि न क्षतिः, प्रत्ययान्तरनिवृत्त्यर्थ सूत्रम् इति वृत्तिकारादिभिा ख्यातत्वात् । कालान्तरनिवृत्यर्थस्य चामियुक्कैरनुकत्वादिति दिक् ।