________________
धात्वधिकारे कृत्प्रकरणम् ।
४५६
ब्रह्मभ्रूणवृत्रेषु क्विप् (पा०सू०३-२-८७) ॥ ब्रह्मादिषु कर्मसुपपदेषु हन्तेर्भूते विवप् स्यात् । ब्रह्महा । भ्रूणहा। वृत्रहा । “क्विप् च (पा० सू०३-२-७६) इत्यनेन सिद्ध नियमार्थमिदम् । नियमश्चेह चतुर्विधोऽ. पीप्यत इति वृत्तिकारः । तस्यायमाशयः-इह सूत्रे श्रुतत्वात्पूर्व ब्रह्मा. दय उद्देश्याः । ततोऽनन्तर प्रकृतित्वाद्धन्तिः। ततः परिशषाद् भूते इति । किप तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् । तदेवं वचनव्यक्तिः ब्रह्मादिषूपपदेषु हन्तेर्भूते किबिति । एवं स्थिते यत्रैवकारस्ततोऽन्यत्र नियम इति न्यायेन नियमोऽन्यत्र भवन् अनन्तरे भवति । ततश्च ब्रह्मा. दिवेवेत्यवधारणे हन्तेस्तदनन्तरनिर्दिष्टत्वादुषपदान्तरसम्बन्धनिवृ. तिफलो नियमो भवति । ब्रह्मादिषु हन्तेरेव 'भूने' इति तु अनन्तरत्वा. विशेषेऽपि प्राथम्यादुपपदनियमः । ब्रह्मादिषु हन्तर्भूते एव । 'कि' इति तु आनन्तर्ये क्विधात्वोरविशिष्टऽपि प्राधान्यात्प्रत्ययनियमः । ब्रह्मादिषु हन्ते ते क्विबेवेति वचनव्यको कालनियमः । सोऽयं प्रक. स्युपपदप्रत्ययकालनियमानां विवेकः । अगृह्यमाणविशेषत्वात्तु चतुर्विः धस्यापीह ग्रहणम् । तत्र ब्रह्मादिष्वेव हन्तेरिति प्रकृतिनियमे 'भूते' इत्याश्रयणाकालान्तरे उपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनि. प्यति वा पुरुषहा । अरिहयोगविचक्षणः । ब्रह्मादिषु हन्तेरेवे. त्युपपदनियमेऽपि 'भूते' इत्याश्रयणाकालान्तरे धात्वन्तरादपि भव. स्येव । वृत्रं जयति जेष्यति वा वृत्रजित् इति । भृते एव क्विबिति प्र. त्ययनियमोऽपि ब्रह्मादिग्वित्युक्तेः 'पुरुषहा 'अरिहा' इति प्राग्वत् । भूते एव किबेवेति कालनियमेऽपि उपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव । पितृव्यं हतवान् 'पितृव्यघाती' इति । सोपपदश्च प्रत्ययो नियमेन व्यावय॑ते । निष्ठा तु भवत्येव, 'वृत्रं हतवान्' इति । भाष्य. कारस्तु प्रकृतिकालनियमावेव अशिश्रियत् । तस्यायमाशयः-धा. तुकालौ हि नेह सूत्रे श्रुतौ किन्तु प्रकरणलक्षणजघन्यप्रमाणेनोपस्थि. तौ। अतस्तयोरेवोपरोधो न्याय्यः न तूपपदप्रत्यययोः, श्रुत्युपस्थापि. तत्वात् । एवं न्यायोपष्टम्भेन भाग्येण सह विरोधात् वृत्तिमतमुपेक्ष्य मेवेति कैयटे स्थितम् । यरिवह हरदत्तनोक्तं धातूपपदविषयं नियम. द्वयं भाष्ये प्रदर्शितमिति । तत्र 'धातुकालविषयम्' इति वक्तव्ये उप. पदग्रहणं प्रामादिकमित्यवधेयम् ।
बहुलं छन्दसि (पासू०३-२-८८)॥ पूर्वेण नियमादप्राप्तः किए प्रतिप्रसूयते । उपपदान्तरेऽपि हन्तेबहुलं किए स्यात् । यो मातृहा पितृहा । कविन, पितृघातः ।