________________
૩૭૨
शब्द कौस्तुभ तृतीयाध्याय द्वितीयपादे तृतीयान्हिले
नुणो विषयेऽपि अनुदान्तलक्षणो युच् भवति । 'विकल्प' इति यथा । लषपतपदस्थ।भूवृषहनकमगमशृभ्य उकञ् (पा०सु०३-२- १५४) ॥ अभिलाषुकः । पातुकः । पादुकः । स्थायुकः" इत्यादि ।
जल्पभिक्षकुट्टलुण्यवृङः षाकन् (पा०सू०३-२- १५५) ॥ जल्पाकः । जरुपाकी । भिक्षाकः । भिक्षाकी इत्यादि ।
प्रजोरिनि: (पा०सु०३ - २ - १५६ ) ॥ प्रजवी |
जिरक्षिविश्राण्यमान्य थाभ्यम परिभूप्रसुभ्यश्च (पा०स्०३-२- १५७) n जयी | दरी । क्षयी | वियी । अत्ययी । वमी । व्यथ भयसञ्चलनयोः (स्वा०आ०७६५) नत्रपूर्वः । सूत्रे निपातनादेव नत्रो धातुमा समा सः, ततो नलोपः, ततः प्रत्ययः । अव्यथी । परिभवी । प्रसवी । इह झिये (स्वा०प०२३६) क्षि निवासगत्योः, षू प्रेरणे (तु०प०१२७, १२८ ) एतं गृह्यन्ते, निरनुबन्धकत्वात् । क्षि हिंसायाम् ( स्वा०प०३१) षूङ् प्राणिगर्भविमोचने (अ०आ०२१) पूङ् प्राणिप्रसवे (दि०आ०२६) पते न गृह्यन्ते, सानुबन्धकत्वात् । प्रजोरप्यत्रैव ग्रहणं कृत्वा सूत्रभेद - श्धकारश्च सुत्यजः ।
स्पृहि गृहिपतिदयिनिद्वातन्द्राश्रद्धाभ्य बलुच् ( पा०सु०३-२१५८ ) ॥ स्पृह ईप्सायाम् (चु०प०३३९) गृह ग्रहणे ( खु०या०३१७) पत गतौ (चु०प०३२९) एते चुरादावदन्ताः । "अयामन्ता” (पा०सु० ६-१-५५ ) इत्ययादेशः । स्पृहयालुः । गृहयालुः । पतयालुः । निद्रालुः । तत्पूर्वको द्वा । मत्र समालस्तदो नान्तत्वञ्च निपात्यते । तन्द्रादुः। श्रद्धालुः।
•
शीडो वाच्यः (का०वा० ) । शयालुः । कथं 'कृपालुः' 'स्पर्धालुः' इति ? कृपां स्पर्धा च लातीति विग्रहे मृगय्वादित्वात्कुः ।
दाधेट्सिशदसदो रुः (पा०सु०३-२- १५६ ) | दारुः । ' घारुः | सेरुः । शत्रुः । सद्गुः ।
सृघस्यदः कमरच् (पा०सू०३ - २ - १६०) || घसिः प्रकृत्यन्तरम् । सृमरः । घस्मरः । अग्नरः ।
भजभासमिदो घुरच् ( पा०सू०३ - २ - १६१) ॥ भङ्गुरम् | भासु· रम् । मेदुरम् ।
विदिभिदिच्छिदेः कुरच् (पा०सु०३-२- १६२ ) ॥ वेत्तेरेव ग्रहणं, व्याख्यानात् । विदुरः । भिदुरः । छिदुरः ।
भजे भिंदिच्छिदिभ्याञ्च कर्मकर्त्तरि प्रत्ययौ ।
इति वृत्तिकाराः । न त्वेतद्भाष्ये दृष्टम् । तथा च माघः - शुद्धे कर्त