Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धात्वधिकारे करप्रकरणम् । णेश्छन्दसि (पासू०३-२-१३७) ॥ इण्णुच् स्यात् । वीरुधः पार रयिष्णवः । "मयामन्ता' (२००६-४-५५) इत्यायः ॥
भुवश्व (पासू०३-२-१३०)॥ छन्दसीत्येव । भविष्णुः । योगवि. भाग उत्तरार्थः । कयन्तर्हि "जगत्प्रभोरप्रभविष्णु वैष्णवम्" (मा०का १-५४) इति माघा, "विष्णवे प्रभविष्णवे" (वि०स०१) इत्यादि च । निरङ्कशाः कषय इति हरदत्तः ।
चकारोऽनुक्तसमुधयार्थः । तेन 'भ्राजिष्णुः' इति काशिका। एवञ्च 'क्षयिष्णुः' इत्यपि केषाश्चित्प्रयोगः सङ्गच्छते । किन्तु चकारस्यानुक्त. समुच्चयार्थत्वं भाग्ये गोकमतो बहवो न पुरस्कुर्वन्ति।
ग्लाजिस्थस्नुः (पासु०३-२-१३९) ॥ चाभुवोऽपि । गिद. यम् । कत्वन्तु साहितिकचत्वेन बोध्यम् । यदत्र वक्तव्यं त "विङति च" (पा०९०१-१-५) इति सूत्रेऽवोचाम । ग्लास्नुः । जिष्णुः । स्था. स्नुः। भूष्णुः। वंशेश्छमस्युपसख्यानम् (का०वा०) ॥ दक्षणः पशवः । असिगृषिविक्षिपेः क्नुः (पा०स०३-२-१४०) ।। त्रस्नुः । गृध्नुः ।
शमिस्थाम्यो धिनुण (पासू०३-२-१४१) ॥ धकार उत्तरत्र कु. स्वार्यः । उकार "उगितश्च" (पासू०६-३-४५) इति हस्वविकल्पार्थः । शमिनितरा । शमिनीतरा । शमिनितमा । शमिनीतमा । न चैवं 'श. मिनौ' 'शमिनः' इत्यत्र "उगिदचाम्" (पा०स०७-२-७०) इति नुम्प्र. सङ्गः, नुविधौ झल्ग्रहणस्यापकर्षात् । इह च झलन्तस्वाभावादिति भाध्ये स्थितम् । वृत्तिकारस्तु-उकार उच्चारणार्थों नानुबन्ध इत्याह । शमिनितरादौ घरूपेति नित्यमेव इस्वत्वमिष्यते इति तस्याशयो न्या. सहतोक्तः । तदेतत्सर्व भाष्याविरोधादप्रमाणमिति प्रामाणिकाः ।
शमी। तमी । दमी । श्रमी । भ्रमी । क्षमी। क्लमी । इह सप्तसु "नोदाचोपदेशस्य" (पासू०७-३-३४) इति वृद्धिनिषेधः । प्रमादी । कथन्तर्हि उन्मादीति, अलङ्कादिना उत्पूर्वाद्विशेषविहितस्येष्णुच एवोचितत्वादिति चेत् ? वासरूपन्यायेन घिनुणपि भविष्यति । ननु "ताच्छीलिकेषु वासरूपन्यायो नास्ति" इति झापयिष्यत इति चेत? न, तस्यानित्यताया अपि नापयिष्यमाणस्वेन सर्वसौष्ठवाद।। ____सम्पृचानुरुधाचामाङयसपरिससंसृजपरिदेविसंज्वरपरिक्षिपपः रिरटपरिवदपरिदहपरिमुहदुषाद्वषद्रुहदुहयुजाक्रीडविविचत्यजरजम. जातिचरापचरामुपाभ्याहनश्व पा०सू०३-२-१४२) ॥ सम्पर्की । अनु.

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510