Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 476
________________ धात्वधिकारे कृत्प्रकरणम्। तौ सत् (पासू०३-२-१२७) ॥ शतृशानचौ सत्संज्ञा स्तः । संज्ञा. प्रदेशाः पूरणगुणत्यादयः । तौग्रहणसामर्थ्यादिह शतृशानचोरानु. मात्रं गृह्यते । अन्यथा प्रकृतयोर्वत्तमानार्थयोरेव संज्ञा स्यात् । लडादेशयोस्तु न स्यात् । तेन तद्योगे "पूरणगुण" (पासू०२-२-११) इति न प्रवर्तेत । "लटः सद्वा"(पासू०३-३-१४) इति सूत्रं तु सत्स. दृशौ स्त इत्येवंपरं स्यात् । यथा 'अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् इत्युक्ते सिंहशब्देन तदाकारतामात्र लक्ष्यते मुख्यार्थस्य बाधात्त. थेहापीति दिक् । पूयजोः शानन् (पा०सू०३-२-१२८) ॥ पवमानः । यजमानः । नन्वते शाननादयः किन्तुजादिवत्स्वतन्त्रा उत लादेशाः १ नाद्यः, 'सोमं पवमानः' इत्यादौ कृद्योगलक्षणषष्ठयापत्तेः । न हीदानी "न लो. क'(पा०सु०२-३-६९) इति निषेधोऽस्ति, अलादेशत्वात् । न द्वितीयः, भावकर्मणोरपि प्रसङ्गात् 'पचमानः' इत्यत्र ताच्छील्यादौ चानशो लसार्वधातुकस्वरापत्तेश्च । आत्मनेपदसंज्ञाप्रसङ्गेन परस्मैपदिभ्यश्चा. नशोऽनुत्पत्तिप्रसङ्गाञ्चेति चेत् ? __ अत्राहुः, स्वतन्त्रा एवैते । “न लोक'' (पा०६०२-३-६९) इति सूत्रे तृन्निति प्रत्याहारः शतृतृशब्देन तृनो नकारेणेत्युक्तम्, अतो न षष्ठीति । ताच्छील्यवयोवचनशक्तिषु चाना (पासू०३-२-१२९) ॥ ता. च्छील्यादिषु द्योत्येषु कर्तरि चानश स्यात् । मण्डयमानः । शिखण्डं वहमानः । शत्रु निम्नानः। इधार्योः शत्रकृच्छ्रिणि (पासू०३-२-१३०) ॥ इधारिभ्यां शत. प्रत्ययः स्यादनायासेन क्रियां निवर्तयति कर्तरि । अधीयम्पारायः णम् । धारयन्नुपनिषदम । अकृच्छ्रिणीति किम् ? कृच्छ्रेणाधीते धा. रयति वा। द्विषोऽमित्रे (पा०स०३-२-१३१) ॥ शत्रौ कर्तरि विषेः शतृप्रत्ययः स्यात् । द्विषन् शत्रुः । अमित्रे किम् ? द्वेष्टि पति भार्या । सुओ यासंयोगे (पा सु०३-२-१३२) ॥ सुनोतेः शता स्याद्यक्षा. धिकारिणि कर्तरि । ता अश्वदा अश्ववत्सोमसुत्वा । सर्वे सुन्धः न्तः सत्रे यजमाना इत्थमुच्यन्ते । संयोगे किम् ? अयजमानेषु क. विक्षु मा भूत् । अहः प्रशंसायाम् (पा०पू०३-२-१३३) ॥ पूजामहन् । प्रशंसाया किम् ? अहविषधं चोरः। आकेस्तच्छीलनधर्मतत्साधुकारिषु (पा०प०३-२-१३४) । "भ्रा

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510