Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४७४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे तृतीयान्हिकेसपर्यम सपर्यवः । अथ कथं
सन्तः प्रणयिवाक्यानि गृहन्ति धनस्यवः । इति भट्टपादाः ? मृगय्वादिषु द्रष्टव्य इति हरदत्तः ।
आगमहनजनः किकिनौ लिट् च (पा०स०३-२-१७१) ॥ आका• रान्तेभ्य वर्णान्तेभ्यः गमादिभ्यश्च किकिनौ स्तश्छन्दसि, तो च लिड्वत् । आदिति नायं तकारः । कस्तहिं ! दकारः, "ऋदोरप्" (पा०सू०३-३-५७) इतिवत् । तेन तादपि परस्तपर इत्येवन । पपि। सोमम् । ददिर्गाः । बम्रिर्वज्रम् । ततुरिः । जगुरिः । जग्मियुवा नृष. दनम् । जतिवृत्रममित्रियम् । जक्षिः । स्वरूपाबाधेनातिदेशप्रवृत्तेस्तिबादयो न । यद्यपि "असंयोगाल्लिट्" (पासू०१-२-५) इति किन्त्वं लभ्यत एव तथापि "च्छत्यताम्" (पा०सु०७-४-११) इति प्रति. प्रसूतमपि गुणं निषेधुं किकिनोः कित्करणम् । तेन त, गृ, एतयो: गुणाभावादित्वे प्राप्ते "बहुलं छन्दसि' (पा०सु०७-१-१०३) इत्युत्वे 'ततुरिः' इत्यादि सिद्धम् । . छन्दसि सर्वेभ्यः किकिनी वाच्यौ (काभ्वा०) ॥ सेदिः । नेमिः रित्यादि।
भाषायां धानकमुजनिनमिभ्यो बाच्यौ (काभ्वा०) ॥ दधिः । चक्रिः । सखिः । जक्षिः । नेमिः । इह काशिकायां धातुवृत्तौ च गमि. रपि पठ्यते । जग्मिः ।
सासहिवावहिचाचलिपापतीनाम् (काभ्वा०) ॥ इति वार्तिकम् । सहिपहिचलिपतिभ्यो यन्तेभ्यः किकिनौ निपात्यते । "नीग्वञ्चु' (पासु०७-४-८४) इत्यादिना पतरभ्यासस्य नीर प्राप्तस्तदभावश्च । अत्र 'भाषायाम्' इत्यपेक्षते इति हरदत्तन्यासकारादयः । ननु वार्ति। कद्वयेऽपि 'भाषायाम्' इति निष्फलम् । “अहिर्महीसासहिरस्तिको. ऽन्यः' इति श्रीहर्षादिप्रयोगाणां निर्वाहः फलमिति चेत् ?न, 'छन्दसि' इत्यस्याननुवृत्तिमात्रेण तभिर्वाहात । प्रत्युत 'भाषायाम्' इत्यनुवृत्ती घेदे एषां किकिनी नेति लभ्येत । तचायुक्तम् "अषील्हमुग्रं पृतनासु सासहिम" "ध्रुवस्तिष्ठा विचाचलिः" इत्यादिप्रयोगविरोधादिति चेत्? सत्यम्, 'छन्दसि' इत्यत्यहासम्बन्धस्फोरणमात्र फलम् ।
स्वपितृपोर्नजिङ् (पा०स०३-२-१७२) ॥ स्वपक् । तृष्णक् । 'धृषे. श्व' इति काशिका | घृष्णकः।
गृवन्द्योरारुः (पा.सु०३-२-१७३) ॥ शराः । वन्दारुः । मियः क्रुक्लुकनी (पासू०३-२-१७४) ॥ भीरुः । भीलुकः ।

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510