Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभतृतीयाध्याय द्वितीयपादे तृतीयान्हिके
४७६
असंज्ञायां किम् ? विभूर्नाम कश्चित् ।
मितवादिभ्य उपसंख्यानम् (का०वा० ) | मितं द्रवतीति मितदुः । शम्भुः । अन्तभावितण्यर्थोऽत्र भवतिः, सुखं भावयतीत्यर्थात् ॥
धः कर्मणि ष्ट्रन् ( पा०सु०३-२-१८१) ॥ धयतेर्दधातेश्च कर्मणि कारके ष्ट्न् स्यात् । धीयते पीयते धात्री स्तनदायिनी । धीयते धा येते भैषज्यार्थमिति धात्री आमलकी ।
-
दाम्नीशसयुयुजस्तुतुदसिसिचमिह पत्तदशनदः करणे (पा०स्०३-२-१८२) ॥ एभ्यः करणे ट्रन्स्यात् । दात्यनेन दात्रम् । नेत्रम् | श स्त्रम् । योत्रम् | योक्त्रम् | स्तोत्रम् | तोत्रम् | सेत्रम् | सेक्रम् | मेदम् । पत्रम् | अजादित्वादंष्ट्रा । नद्धी । दंशर्नलोपेन निर्देशो शापकः "क्वचि दङ्कित्यपि नलोपः" इति । तेन ब्युटि दशनाः । "अनिदिताम्” (पा०सु० ६-४-२४) इति सूत्रस्थभाग्य स्वरसस्तु शबन्तोऽयनिर्देशः ।
हलसूकरयोः पुवः (पा०सु०३-२ - १८३ ) ॥ पुत्रोः करणे ष्ट्रन् स्याद्धलसूकरयोरवयवश्चेत्सः । पोत्रम् | हलस्य सुकरस्य च मुखम् ।
अर्तिलूधूसूखनसहचर इत्रः (प1०सू०३-२-१-४) ॥ करणे इत्येव | अरित्रं मूलम् । लवित्रम् | धुवित्रम् । सवित्रम् । खनित्रम् | सहित्रम् । चरित्रम् |
पुवः संज्ञायाम् (पा०सु०३-२-१८५) ॥ पूङ्पूञ्भ्यां करणे इत्रः स्यात् । दर्भपवित्रम् । येनाज्यमुत्पूयते तत्पवित्रम् | जपादिष्वनामिका. ङ्गुलिवेष्टनश्च ।
कर्तरि चर्षिदेवतयोः (पा०सू०३-२-१८६ ) ॥ कर्तरि करणे च पुत्र इत्रः स्यात् । यथासङ्ग्यसम्बन्धात् ऋषी करणे देवतायां कर्त्तरि इति काशिका | "कर्तरि कृत्" ( पा०स्०३-४-६७) प्रतिसूत्रस्थ माध्यकैपट योस्तु यथासंख्यं नेति गम्यते ।
ऋषिर्मन्त्रः, 'तदुक्तमृषिणा' इति दर्शनात् । पूयतेऽनेनेति पवित्रस्पा धमान्यादि । देवतायान्तु - अग्निः पवित्रं स मा पुनातु ।
प्रीतः कः (पा०सू०३-२-१८७) ॥ श्रीतो धातोर्वर्तमाने कः स्या• त् । अनेन विशेषविधानात् प्रीतः कस्य भूतविषयता बाध्यते । एवमु· तरसूत्रे बोध्यम् । त्रिधृषा-घृष्टः ।
मतिबु पूजार्थेभ्यश्च ( पा०स्०३-२-१८८ ) ॥ मतिरिच्छा न तु बुद्धिः, तस्याः पृथगुपात्तत्वात् । राशां मत इष्टः, बुद्धो विदितः पूजितोऽर्चित इत्यादि । कथन्तर्हि "जनैरविदितविभवो भवानीपतिः" इति भारविः, "तेन” इत्यधिकारे "उपज्ञाते" (पा०सू०४-३ - ११५) इति सूत्रि
•

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510