Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 477
________________ ૬૮ शब्दकौस्तुभतृतीयाध्याय द्वितीयपादे तृतीयान्हिके जभास" (पा०सू०३-२-१७७) इति वक्ष्यमाणं विवमभिव्याप्य तच्छी. लादिग्वित्यधिक्रियते । प्रत्ययार्थस्य कर्तुर्विशेषणञ्चेदम् । शीलादीनां त्रयाणां विशेषणं समर्पयितुं निर्दिष्टैस्तच्छन्दैः प्रकृतिभूतधात्वर्था निर्दिश्यन्ते । तृन् (पा०सू०३-२-१३५) ॥ धातोस्तृन्स्यात्तच्छीलादिषु कर्तृषु । याता सुतमिन्द्रो अस्तु सोमम् | योद्धारः क्षत्रियाः । कर्ता कटम् । तृम्विधौ ऋत्विक्षु चानुपसर्गस्येति वक्तव्यम् (का०वा० ) । अता. च्छील्याद्यर्थ आरम्भः । होता । पोता। अनुपसर्गस्येति किम्? उद्गाता । प्रतिहर्ता । अत्र "तृन्तृचौ शासिक्षदादिभ्यः संज्ञायां चानिटौ” ( उ०सु० २५९) इत्युणादिसुत्रेण तृजेब अबति । तत्र तृन्तृचौ शसीति पाठान्तरम् । स्वरे विशेषः । तृनि हि सति "तादौ च निति कृत्यतौ " ( पा० सू०६-२-५०) इति गतेः प्रकृतिस्वरः स्यात् । तृचि तु कृत्स्वरो भव. ति । "तृन्तृचौ” (उ०सु०२५९) इत्युणादिसूत्रस्यैव विषयव्यवस्थार्थ. मिदम् । अनुपसर्गेभ्यस्तृन् सोपसर्गेभ्यस्तु तृजिति । 1 नयतेः षुक् (का०वा० ) । अयं गुणे कृते बोध्यः । नेष्टा नेषतिः । प्रकृत्यन्तरमिति वा । त्विषेर्देवतायामकारश्चोपधाया अनित्वञ्च (का०वा० ) । त्वष्टा । अत्रानिट्त्वमित्युक्तं वक्ष्यमाणसर्वोपसंख्यानशेषो बोध्यः । त्विषेः स्वत पवानित्वात् । तेन 'पोता 'क्षता' इति सिद्धम् । "क्षदेश्व युक्ते" (का० वा० ) । धातुष्व पठितोऽपि क्षदिरत एव वाक्यात्स्वीकार्यः । आत्मने पदी चायम् " उक्षाणं वावेद्दतं वाक्षदन्तः” (पे० ब्रा०१-३) इति बहूवृचब्राह्मणप्रयोगात् " शतं मेषान्वृक्ये चक्षदानम्” इति मन्त्राच्च । क्षता स्यात्सारथौ द्वाःस्थे क्षत्रियायाञ्च शुद्रजे । (अ०को०३-३-६६) इत्यमरः । अलंकृन्निराकृञ्प्रजनोत्पचोत्प तोम्मद रुच्य पत्रपवृतुवृधुसहचर - ष्णुच् (पा०स्०३-२-१३६) । अलङ्करिष्णुः निराकरिष्णुः इत्यादि । इद्द पचत्यादयस्त्रय उत्पूर्वा उपाचाः । तत्र "उदः पचपतमदः" इत्येव वक्तव्ये प्रत्येकमुत्पूर्वपाठ उपसर्गान्तरनिवृत्त्यर्थः । तेन 'समुत्पतिष्णुः इत्यादि न भवतीत्याहुः । पचेरनन्तरं पतिस्तान्तः पठ्यते । उत्पतिष्णु सहिष्णू च चेरतुः खरदूषणौ ॥ इति भट्टिः । " पलानामुत्पतिष्णवः” इति रघुकाव्यम् । केचित्तु तत्स्थाने दान्तं पठित्वा 'पद गतौ' (दि०आ०६३) अस्मात्प्रत्ययमाहुः ।

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510