Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धात्वधिकारे कृत्प्रकरणम् ।
४५६
ब्रह्मभ्रूणवृत्रेषु क्विप् (पा०सू०३-२-८७) ॥ ब्रह्मादिषु कर्मसुपपदेषु हन्तेर्भूते विवप् स्यात् । ब्रह्महा । भ्रूणहा। वृत्रहा । “क्विप् च (पा० सू०३-२-७६) इत्यनेन सिद्ध नियमार्थमिदम् । नियमश्चेह चतुर्विधोऽ. पीप्यत इति वृत्तिकारः । तस्यायमाशयः-इह सूत्रे श्रुतत्वात्पूर्व ब्रह्मा. दय उद्देश्याः । ततोऽनन्तर प्रकृतित्वाद्धन्तिः। ततः परिशषाद् भूते इति । किप तु सर्वान्ते निर्देष्टव्यः, विधेयत्वात् । तदेवं वचनव्यक्तिः ब्रह्मादिषूपपदेषु हन्तेर्भूते किबिति । एवं स्थिते यत्रैवकारस्ततोऽन्यत्र नियम इति न्यायेन नियमोऽन्यत्र भवन् अनन्तरे भवति । ततश्च ब्रह्मा. दिवेवेत्यवधारणे हन्तेस्तदनन्तरनिर्दिष्टत्वादुषपदान्तरसम्बन्धनिवृ. तिफलो नियमो भवति । ब्रह्मादिषु हन्तेरेव 'भूने' इति तु अनन्तरत्वा. विशेषेऽपि प्राथम्यादुपपदनियमः । ब्रह्मादिषु हन्तर्भूते एव । 'कि' इति तु आनन्तर्ये क्विधात्वोरविशिष्टऽपि प्राधान्यात्प्रत्ययनियमः । ब्रह्मादिषु हन्ते ते क्विबेवेति वचनव्यको कालनियमः । सोऽयं प्रक. स्युपपदप्रत्ययकालनियमानां विवेकः । अगृह्यमाणविशेषत्वात्तु चतुर्विः धस्यापीह ग्रहणम् । तत्र ब्रह्मादिष्वेव हन्तेरिति प्रकृतिनियमे 'भूते' इत्याश्रयणाकालान्तरे उपपदान्तरेऽपि भवत्येव । पुरुषं हन्ति हनि. प्यति वा पुरुषहा । अरिहयोगविचक्षणः । ब्रह्मादिषु हन्तेरेवे. त्युपपदनियमेऽपि 'भूते' इत्याश्रयणाकालान्तरे धात्वन्तरादपि भव. स्येव । वृत्रं जयति जेष्यति वा वृत्रजित् इति । भृते एव क्विबिति प्र. त्ययनियमोऽपि ब्रह्मादिग्वित्युक्तेः 'पुरुषहा 'अरिहा' इति प्राग्वत् । भूते एव किबेवेति कालनियमेऽपि उपपदान्तरे भूतेऽपि प्रत्ययान्तरं भवत्येव । पितृव्यं हतवान् 'पितृव्यघाती' इति । सोपपदश्च प्रत्ययो नियमेन व्यावय॑ते । निष्ठा तु भवत्येव, 'वृत्रं हतवान्' इति । भाष्य. कारस्तु प्रकृतिकालनियमावेव अशिश्रियत् । तस्यायमाशयः-धा. तुकालौ हि नेह सूत्रे श्रुतौ किन्तु प्रकरणलक्षणजघन्यप्रमाणेनोपस्थि. तौ। अतस्तयोरेवोपरोधो न्याय्यः न तूपपदप्रत्यययोः, श्रुत्युपस्थापि. तत्वात् । एवं न्यायोपष्टम्भेन भाग्येण सह विरोधात् वृत्तिमतमुपेक्ष्य मेवेति कैयटे स्थितम् । यरिवह हरदत्तनोक्तं धातूपपदविषयं नियम. द्वयं भाष्ये प्रदर्शितमिति । तत्र 'धातुकालविषयम्' इति वक्तव्ये उप. पदग्रहणं प्रामादिकमित्यवधेयम् ।
बहुलं छन्दसि (पासू०३-२-८८)॥ पूर्वेण नियमादप्राप्तः किए प्रतिप्रसूयते । उपपदान्तरेऽपि हन्तेबहुलं किए स्यात् । यो मातृहा पितृहा । कविन, पितृघातः ।

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510