Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४६० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयारिके
सुकर्मपापमन्त्रपुण्येषु कृत्रः (पा०४०३-२-८९) ॥ सुकर्मादिषु च कर्मसुपपदेषु कृत्रः किए स्यात् । त्रिविधोऽत्र नियमः धातुनियम वर्जयित्वेति वृत्तिः । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । कालनियमात् 'कर्म कृतवान् इत्यत्राण न भवति । उपपदनियमात् 'मन्त्रमधीतवान्मन्त्राध्याय' इत्यणेव भवति न किए । प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति न किए । धातो. रनियतत्वादन्यस्मिन्नप्युपपदे 'किप च' इति किए भवत्येव । शास्त्रकृत् । भाष्यकृत। __ सोमे सुत्रः (पासू०३-२-९०)॥ सोमे कर्मण्युपपदे सुनोतेः किए स्यात् । सोमसुत् । चतुर्विधोऽत्र नियम इति वृत्तिः।
अग्नौ चेः (पासू०३-२-९१) ॥ अग्नौ कर्मण्युपपदे चिनोतेः किए. स्यात् । अग्निचित । अत्रापि चतुर्विधो नियम इति वृत्तिः ।
कर्मण्यन्याख्यायाम् (पा०सू०३-२-९२)॥ कर्मण्युपपदे चिनोते. तोः कर्मण्येव कारके किए स्यादग्न्याख्यायाम । श्येन इव चीयते श्ये. नचित । अग्निशब्द आहवनीयधारणार्थम् इष्टकानिर्मितस्थलविशेष वेदे बहुशः प्रयुज्यते । य एवं विद्वानग्निं चिनुते । अग्निश्शेष्यमाण इति। स तत्र मुख्यो जघन्यो वास्तु इह त्वसत्यास्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्येत । स मा ग्राहि, स्थलविशेष एव च गृह्यतामिः त्येतदर्थमाख्याग्रहणम् । एवं धातूपपदप्रत्ययसमुदायेन स्थलविशेष गम्यमाने अयं प्रत्यय इति स्थितम् ।
कर्मणानिर्विक्रियः (पा०९०३-२-९३) ॥ कर्मण्युपपदे विपूर्वोत्की. जातेरिनिः स्यात् । अत्र वात्तिकम्
कर्मणि कुत्सितग्रहणम (काल्वा०) इति ॥ एतच पुनः कर्मग्रहः सामर्थ्याल्लभ्यते । यत्कर्म क्रियया सम्बध्यमानं कर्नुः कुत्सामावहति तत्रेत्यर्थः। सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाग सो. मविक्रयी। घृतविक्रयी। तैलविक्रयी। कुत्सितग्रहणानेह-धान्यविक्रायः।
शेः कनिए (पा०९०३-२-६४) ॥ कर्मण्युपपदे भूतार्थाद् दृशेः कनिप्स्यात् । “अन्येभ्योऽपि दृश्यते” (पासू०३-३-१३०) इति सिखें नियमार्थमिदं "क्कनिबेव यथा स्यात तत्सहनिर्दिष्टं मनिनादि सोपपद. चाणादि मा भूत" इति । निष्ठा तु भवत्येव, परलोकं दृष्टवान् इति । एवं स्थिते 'विश्वडश्वनयना वयमेव' इत्यादौ विश्वं पश्यन्तीति वर्तमानवि प्रहेऽपि न क्षतिः, प्रत्ययान्तरनिवृत्त्यर्थ सूत्रम् इति वृत्तिकारादिभिा ख्यातत्वात् । कालान्तरनिवृत्यर्थस्य चामियुक्कैरनुकत्वादिति दिक् ।

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510