Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 473
________________ ४६४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे द्वितीयाह्रिके परत्वादिट् । नन्वेवं 'बिभिद्वान्' इत्यादावपीटप्रसङ्गः, तत्र द्वित्वस्य नित्यत्वात् । इणस्तु इडपि नित्यः । द्वयोनित्ययोः परत्वादिट् । मच कृते द्विवेऽनेकान्वादिण न लभ्यत इति वाच्यम् , ईयतुरित्यादाविव सवर्णदीर्घ सत्येकात्वात् । न च "दीर्घ इणः किति" (पा०सु०७४-६९) इति दीर्घसामर्थ्यादेकादेशबाधः । “इणो यण" (पा०४०६४-८१) इति यणि कृते दघिस्य चरितार्थत्वात । न च यणि कृतेऽपि स्थानिवद्भावनैकादेशः स्यादिति वाच्यम् , पूर्वमात्रस्य विधी स्थानिध. द्भावः न तु पूर्वपरविधौ, विधिग्रहणसामादित्युक्तत्वादिति दिक् ॥ लुङ् (पा०स०३-२-११०) ॥ भूताथवृत्तर्धातालुंङ् स्यात् । अभूत् । वंसलुंङ् रात्रिशेषे जागरणसन्तताविति वाच्यम् (का०वा०)॥ रात्रेश्चतुर्थे यामे यदा वाक्यं प्रयुई तदा अनद्यतनत्वालङि प्राप्ती तनिवृत्तय लुङ्पसंख्यायते । क भवानुषितः । अमुत्रावात्सम् । जाग. रणसन्तताविति किम् ? यदा सुप्त्वा प्रबुध्य प्रयुते तदा लङ निवृ. त्तिर्मा भृत् । अमुत्रावसमिति ।। ____ अनद्यतने लङ (पा.सू०३-२-१११) ॥ नास्त्यद्यतनो यस्मिन् भृते तद्वत्तातोर्लङ् । अभवत् । बहुव्रीहिव्याख्यानानेह, अद्य . श्वाभुज्महि ॥ परोक्षऽपि लोकविक्षाते सम्भावितप्रयोक्तृकर्तृकदर्शन लङ्घ. क्तव्यः (का०वा०)॥ लिटोऽपवादः । अरुणत्पवनः साकतम् । लोक. विज्ञाते किम् ? चकार कटं देवदत्तः । सम्भावितत्यादि किम् ? कृष्णः कंसं जघान । नादानीन्तनस्य प्रयोक्तुशनं सम्भाव्यते, चिराती. तत्वात् । यस्तु कृष्णावतारसमकालः प्रयोक्ता स लडं प्रयुकवानेव । अहनत कंसमिति । अभिज्ञावचने लट् (पा०सू०३-२-११२) ॥ स्मृतिबोधके उपपदे लविषये लट् स्यात् । अभिजानासि स्मरसि बुध्यसे चेतयसे वा प्रयागे वत्स्यामः। न यदि (पा०सू०३-२-११३)। यच्छब्दयोगे पूर्वेण प्राप्तो निषिध्यते। अभिजानासि यत्काश्यामवसाम । विभाषा साकाझे (पा०सू०३-२-११४) ॥ उभयत्र विभाषेयम् । यच्छब्दयोगे पूर्वेण निषेधादप्राप्त अन्यत्र नित्यं प्राप्त । अभिजानासि देवदत्त प्रयागे वत्स्यामः, तत्र माघ स्नास्यामः; अवसाम, अस्नामे. ति वा । एवं यच्छब्दप्रयोगेऽपि बोध्यम् । इह वासस्नानयोः लक्ष्यल. क्षणभावस्य विवक्षितत्वात्साकाङ्कता बोध्या।

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510