Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४६३
धास्वधिकारे कृत्प्रकरणम् अस्तु तर्हि संयोगान्तार्थम् । बन्ध बन्धने (क्रया०प०३६)। वृत्रस्य यद्वधानस्य रोदसी। स्वमर्णवान् बदधानां अरमणाः । अत्र "अनि दिताम्" (पा०स०६-४-२४) इति नलोपः। अभ्यासधकारस्य हलादि. शेषेण निवृत्तिः प्राप्ता छान्दसत्वान्न भवति । "झलाअश् झशि" (पा० सू०४-४-५३) इति जश्त्वं दकारः। एवमले:-आजिवान् । उपधालो. पः। मैवम , छान्दसौ हि कसुकानचौ। लिट् च छन्दसि सार्वधातुक. मपि भवति, "छन्दस्युभयथा" (पा०सू०३-४-१९७) इति वचनात । तत्र "सार्वधातुकमपित्" (पासू०१-२-४) इति स्विम् । न च सं. योगान्तेषु कित्त्वस्वियोर्विशेषोऽस्ति । तस्माद् व्यर्थमनयोः कित्त्व. मिति चेत् ? __ अत्राहुः, "ऋच्छत्यताम्' (पा०सू०७-४-११) इति ऋकारान्तानां प्रतिषविषये गुण आरभ्यते स यथेह भवति परितस्तेर तेरतुस्तेरु. रिति, एवमिहापि स्यात् । यतः सुचा बहिरुतिस्तिराणाः । तथा तिती.
निति । तद्यावृत्तये कित्करणम् । नचैवम् "आरिवान्" "सर्वाभ्रणाम्यारुषी" इत्यत्रापि गुणो न स्यादिति वाच्यम , ऋकारान्तरप्रश्लेषण ऋधातौ पुनर्विधानादिति दिक् । __ यत्तु केचित् कित्करणसामोद्भाषायामपि कसुकानचौ स्त इत्याहुः। तद्भाप्यविरुद्धम् । “भाषायां सद"(पासू०३-२-१०८) इत्यादि. स्त्रविरुद्धञ्चत्युपेक्ष्यम्।
भाषायां सदवसभुवः (पा०स०३-२-१०८) ॥ एभ्यो भूतसामान्ये लिड् वा स्यात्तस्य च नित्यं कसुः स्यात् । पक्षे यथास्वं प्रत्ययाः । से. दिवान् । असदत् । असीदत् । ससाद । उषिवान् । अवात्सीत् । अव. सत् । उवास । शुश्रुवान् । अश्रौषीत् । अशृणोत् शुश्राव । ललिड्. विषयेऽपि भवति, परस्तादनुवृत्तः । ___ उपयिवाननाश्वाननूचानश्च (पासू०३-२-१०९) ॥ उपेत्यविवक्षितम , व्याख्यानात् । “इयिवांसमतिस्त्रिध' इति दर्शनाच्च । इणो नपूर्वादश्नातेरनुपूर्वाद्वचश्च भूतसामान्ये वा लिट् तस्य नित्यं क्वसु. कानचौ । पक्षे तु लङादयः । अगात् । एत् । इयाय । अनाश्वान् , इहेडभावोऽपि निपात्यते। नाशीत् । नानात् । नाश । वचेः कर्तर्येव कानन् न तु भावकर्मणोः, निपातनसामर्थ्यात् । अन्ववोचत् । अन्वः ब्रवीत् । अनूवाच ।
अत्रेदमवधेयम्-."भाषायां सदवस' (पा०म०३-२-१०८) इति सूत्रे एवे ग्राह्यः, 'उपेयिवान्' इति तु न निपात्यम् , द्वित्वात्प्रागेव

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510