Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४६१
धात्वंधिकारे करप्रकरणम् । राजनि युधिकृत्रः (पा०स०३-२-२५) ॥ राजशब्द कर्मवाचिन्युप. परे युध्यतेः करोतेश्च क्वनिप्स्यात् । युध्यतेरकर्मकत्वेऽप्यन्तर्भावित. प्यर्थत्वात्सकर्मकत्वम् । राजानं योधितवान् राजयुध्वा । राजकृत्वा ।
सहे च (पासू०३-२-२६) ॥ 'कर्मणि' इति निवृत्तम् , असत्वव. चनत्वेन इहानन्वयात् , उत्तरत्राप्यनुपयोगात् । सहशब्दे उपपदे युधेः कृषध कनिप्स्यात् । सहयुध्वा । सहकृत्वा । "दृशेः क्वनिप्" (पा० सू०३-२-९४) इति वदिदमपि सूत्रद्वयं नियमार्थमिति न्याय्यम् ।
वस्तुतस्तु दृशिग्रहणेन निर्वाहस्यागतिकगतित्वादियन्त्रिसूत्री वि. धात्रीत्यपि सुवचम् । प्राचां ग्रन्थास्त्विह उदासीना पवेति बोध्यम् ।
सप्तम्याञ्जनेर्डः (पासू०३-२-९७)॥ सप्तम्यन्ते उपपदे जनेर्डःप्र. त्ययः स्यात् । सरसिजम् । मन्दुरजः । वाजिशालातु मन्दुरा । "ड्या. पोस्संशाछन्दसोर्वहुलम्" (पासू०६-३-६३) इति इस्वः।
पञ्चम्यामजातौ (पासू०३-२-९८)। जातिशब्दवार्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । बुद्धिजः। संस्कारजः। गुणशब्दोऽयम् । यद्य. पि बुद्धित्वं जातिरिति बहवस्तथापि गुणगतजात्यनभ्युपगममतेने. दम् । मतान्तरे तु “अन्यचपि" (पासू०३-२-१०१) इत्यनेन सिद्धम्। प्रकृतसूत्रोदाहरणन्तु अदृष्टजम् । इन्द्रियजम् । शरीरजम् इत्यादि बोध्यम् ।
उपसर्गे च संज्ञायाम् (पासू०३-२-९९) ॥ जनेर्डः स्यात् । “प्रजा स्यात्सन्तती जने" (अ०को० ३-३-३८) ॥
अनौ कर्मणि (पासू०३-२-१००) ॥ अनुपूजिनेः कर्मण्युपपदे ः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा । इह जनिः सकर्मकः।
अन्येष्वपि दृश्यते (पासू०३-२-१०१) ॥ उपपदान्तरेष्वपि जनेर्ड: स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेग्वपि यथादर्शनं भवति । परितः खा. ता परिखा। उखा । कोडादिगणे निपातनादुदोऽन्तलोप इति वर्धमा. नः। यत्स्वन्तात्यन्ताध्वेति प्रकरणे "अन्यत्रापि दृश्यते" इत्युपसहयातं तद् भूतकालं विनाऽपि यथा स्यादित्येवमर्थम् ।
वस्तुतस्तु प्रकृतस्त्रस्थस्यापिग्रहणस्य सर्वोपाधिव्यभिचारार्थ. स्वाहाकिमनेनैव गतार्थम् । विभावितं चेदम् “इको गुणवृद्धी" (पा००१-१-३) इति सूत्रे जने प्रक्रम्य "गमेरप्ययण्डो वक्तव्यः" इति वदता भाज्यकारेण । एवच प्रकृतसूत्रस्थम् “अन्येभ्योऽपि दृश्यते" इति वार्तिकमपि गतार्थम् ।

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510