________________
४५३
धात्वधिकारे कृत्प्रकरणम् । निपातनं कर्त्तव्यं यदि मन्त्रे दर्शनमस्ति इति कैयटादयः । एवं स्थिते मन्त्रमात्रविषयाणामेषां शब्दानां प्रक्रियाकौमुद्यां लौकिकेषदाहरण. मनुचितम् । वैदिकप्रक्रियायान्तु युज्यते । डसन्तत्वेन सान्तप्रातिपदि. केम्वेवोदाहर्तुमुचिता अप्यतेऽपदान्तविषये हकारान्तत्वादिकं पुरस्कृत त्य यथायथं तत्तत्प्रघट्टकेषूक्ता इति बोध्यम् । ___ अवे यजः (पा०सू०३-२-७२) ॥ ण्विन् स्यान्मन्त्रे। त्वं यज्ञे वरुणस्यावया आस इति काशिका । इह 'अवयाः' इति प्रतीकमुपादाय पूर्व. सूत्रेऽपि 'श्वेतवाः' इत्याधुद्दिश्य "अवयाः श्वतवाः पुरोडाश्च" (पासू० ८-२-६७) इति निपातनादुत्वमिति हरदत्तः। ___एतच्च सर्व प्रामादिकम् , विनपवादो डस इति भाज्यकैयटादा स्वग्रन्थे च निर्णीतत्वात् । तस्मादृत्युदाहृतं उस एवोदाहरणम् । सूत्रस्य त्वपदान्तविषयं मन्त्रान्तरमन्वेषणीयमिति दिक् ।।
पूर्वसूत्रे एवावयजिन पठितः । उत्तरत्र हि श्वेतवाहादयोऽप्यनुव. तेरन् । यजिश्चावपूर्व एवानुवर्तेत । केवल एव तु सिद्धान्तेऽनुवर्तते ।
विजुपे छन्दसि (पासू०३-२७३) ॥ उपे उपपदे यजेर्विच स्याच्छ. न्दसि । उपयभिसर्व यजन्ति तदुपयजामुपयट्त्वम् । मन्त्र इत्यनुवृ. त्यैव भाषाव्यावृत्तौ सत्यां छन्दोग्रहणं ब्राह्मणसङ्ग्रहार्थम् । उत्तरसूत्रे एव विग्रहणे छन्दोग्रहणे व क्रियमाणे यद्यपि सर्व सिध्यति तथापि नियमार्थमिदम् । उपयजेश्छन्दस्येव न भाषायाम् इति वृत्तिकारः । ननु इशिग्रहणादेव भाषायां न भविष्यतीति चेत् सत्यम्, तस्येवायं प्रपत्र इति हरदत्तः। ___ आतो मनिन्क्वनिध्वनिपश्च (पा०सू०३-२-७४) ॥ सुप्युपसगें चोपपदे माकारान्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयत्रयः प्रत्य. याः स्युः। चकाराद्विच् । सुदामा । अश्व इव तिष्ठतीत्यश्वत्थामा । पृषोदरादित्वात्सकारस्य तकारः। सुधीवा । सुपीषा । "घुमास्थादि" (पा०स०६-४-६६) सूत्रेणेत्वम् । मरिदावा । घृतपावा । विचि तु कीलालपाः।
अन्येभ्योऽपि दृश्यन्ते (पा०स०३-२-७५)॥'छन्दसि इति निवृत्तम् । अपिशब्दः सर्वोपाधिव्यभिचारार्थः। अनाकारान्तेभ्योऽपि धातुभ्यो मनिन् क्वनि बनिए विच् पते प्रत्ययाः स्युरुपपदे सत्यसति च । सुशर्मा । प्रातरित्वा । विजावा । रेडसि पर्ण नवेः।
क्विा च (पासू०३-२-७६)॥ धातोः विप्स्यात्कर्तरि। उखा. नत । पर्णध्वत् । वाहाद् भ्रश्यति वाहम्रद । वृत्तौ तु 'वहानद' इति