________________
४५२ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमालिकेतेनाण् न भवति । कयन्तर्हि "क्रव्यादो ऽनप आशरः" (अ०को०१-१६२) इत्यमरः? ___ अत्राहु-कृत्तविकृत्तपकमांसशब्दे उपपदे अण् । तस्य च पृषो. दरादित्वात्कव्यभाव इति । अस्यार्थः-कृत्तं छिन्नं तदेव पुनर्विशेषतः कृतं, "पूर्वकाल"(पा०स०२-१-४८) इति समासः, तस्य पकशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः, तस्य क्रव्यादेशः । नन्वेवं 'क्रव्यादः' इति रूपस्यावर्जनीयतया किं वासरूपबाधनार्थेनानेन वचनेन । वार्तिकविरोधश्च । यदाइ-अदोऽनन्ने क्रय ग्रहणं वासरूपनिवृत्यर्थमितीति चेत् ? भैवम् , अर्थभेदादुभयसाधुत्वो. पपत्तेः । आममांसभक्षको हि क्रव्यात् । विशिष्टपक्कभक्षस्तु 'क्रव्यादः'इति।
दुहः कब्धश्च (पा०सू०३-२-७०) ॥ दुहेः सुप्युपपदे कप् स्याद्धश्वान्तादेशः। कामदुधा धेनुः ।
मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (पा०स०३-२-७१) ॥ श्वेता. दिपूर्वेभ्यो वहादिभ्यो धातुभ्यो ण्विन्प्रत्ययः स्यान्मन्त्र । धातूपपदस. मुदायाश्चेह निपात्यन्ते अलाक्षणिककार्यार्थ, प्रत्ययस्तु विधीयते । श्वेतशब्दे कर्तृवाचिन्युपपदे वहेर्धातोः कर्मणि कारके ण्विन्प्रत्ययो भव. ति । श्वेता एनं वहन्ति श्वेतवा इन्द्रः, तं श्वेतवाहम् । उक्थे कर्मणि करणे वोपपदे शंसतेः प्रत्ययो नलोपश्च । उक्थानि उकीर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । दाश दाने (भ्वा० उ०९०७) अस्व पुरसपूर्वस्य आदेर्डत्वं कर्मणि च प्रत्ययः । पुरो दा. श्यते पुरोडाशः।
श्वेतवाहादीनां डस् पदस्येति वक्तव्यम् (का०वा०) । यत्र डस. न्तस्य पदत्वं भविष्यति तत्र विनोऽपवादो डम्प्रत्ययो वक्तव्य इत्य. र्थः। ततश्च 'श्वेतवाहो' इत्यादावपदान्तविषय एव सूत्रोक्तो विनुदा. हार्यः । 'श्वेतवाः' इत्यादि तु सौत्रस्य विनोऽपवादेन औपसंख्यानि. केन डस्प्रत्ययेनैव सिध्यतीत्यवधेयम् । . वृत्तौ ण्विनं प्रक्रम्य 'श्वेतवाः' इत्याद्युदाहरणन्तु डमविषये वि. वोऽपि प्राप्तिः स्थितेत्येतावन्मात्राभिप्रायकतया कथञ्चिन्नेयम् । नच इसं विनापि "अवयाः श्वेतवाः"(पासू०८-३-६७) इत्यनेन रुत्वं निः पात्यतामिति वाच्यम्, अविशेषेण निपातने 'श्वेतवाहो' इत्यादावति. प्रसक्तः । पदान्तविषयत्वेऽपि 'श्वेतवोभ्याम्' इत्यादावुत्वं न सिध्येत् । तस्माइस् वाच्य एव । नन्वेवं 'श्वेतवाः' इत्यादिनिपातनं व्यर्थमिति चेत् ? न, तस्य सम्बुद्धयर्थत्वात् । एवश 'उक्थशाः' इत्यपि सम्बुद्धार्थ