Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४५६
शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाह्निके
सारिण इति निर्देशादणसन्नियोगेनैव णिनिरित्युक्का निषिद्धश्च पद मञ्जयम्- 'विसारी' इति पृथक् प्रयोगः । पृथकप्रयोगमसहमानेनैव न्यासकारेणापि ग्रहादित्वाणिनिरित्युक्त्वा अत एव निपातनादित्यु कम । निपातनञ्च प्रत्ययसन्नियोगेनैवेति सिद्धान्तितम् । तदपि न, "विसारिणो मत्स्ये" (पा०सु०५-३-१६) इत्यत्र मत्स्य इति किम् ? वि. सारी देवदच इति प्रत्युदाहरता वृत्तिकृता सह विरोधात् । भाग्यवि रोधस्त्वस्त्येव । एतेनोपसर्गनिवृत्यर्थम् इति वृत्तिद्वचनं केवलोपसर्गनिवृत्यर्थम् इति प्रसादकारोक्तिरपि प्रत्युक्ता । यस्तु सप्तपदा•
टीकायां 'व्यापि' इत्याप्रश्लेषात 'उदासारिण्यः'प्रत्यासारिण्यः' इति बरसाधुरित्युक्तम, तदपि उदाहृतप्रसादकारवाक्ये केवलपदस्य अस हायपरतया अनेकोपसर्गे णिनिर्भवत्येवेत्यर्थे गृहीत्वा रभसादेवोक्तमिति सर्वमिदं भाष्य तस्वश्चैरुपेक्ष्यमेवेति दिक् । अत्र वार्त्तिकद्वयं
fveवधौ साधुकारिण्युपसंख्यानम् (का०वा० ) । अताच्छील्या • र्थमिदम् । एतश्च ज्ञापकात्सिद्धम् । यदयम् "आ के : " ( वा०सू०३-२१३४) इति सूत्रे 'तच्छीलतद्धर्म' इत्यभिधाय साधुकारग्रहणं करोति तज् ज्ञापयति साधुकारिणि अताच्छील्येऽपि णिनिर्भवतीति । साधुकारी। साधुदायी ।
ब्रह्मणि वद उपसंख्यानम् (का०वा० ) । ब्रह्मवादिनो वदन्ति । ब्रह्म वेदः । इदमपि वार्त्तिकम् अताच्छील्यार्थम् इति कैयटहरदत्तौ । यन्तु मट्टवार्त्तिके ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्यास्थानं कृतं, तस्यायमाशयः - " सुप्यजाती " इति सूत्रेण ताच्छील्ये समः नन्तरोक्तवार्त्तिकेन साधुकारिणि च णिनिः । " आवश्यकाधमर्ण्ययोः जिंमिः” (पा०स्०३-३-१७० ) इति आवश्यके णिनिस्तु तद्धमें पर्यव स्यति । न त्विह "आ केः " (पा०सू०३-२-१३४ ) इति सूत्रस्य व्यापा रोऽस्तीति दिक् ।
कर्त्तर्युपमाने (पा०सू०३-२-७९) ॥ कर्तृवाचिन्युपमाने उपपदे घातोर्णिनिः स्यात् । उपपदं कर्त्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रकोशी । ध्वाङ्क्षरावी । अताच्छील्पार्थे जात्यर्थञ्च वचनम् । कर्तरि किम् ? अपूपानिव भक्षयति माषान् । उपमाने किम् ? उष्ट्रः क्रोशतिः ।
व्रते (पा०स्०३-२-८० ) ॥ सुप्युपपदे धातोर्णिनिः स्याद्वते गम्य माने । समुदायोपाधिरयम् । धातूपपदप्रत्यय समुदायाच्चेद् व्रतं गम्यत इत्यर्थः । स्थण्डिलशायी । अश्राद्धभोजी । यद्यपि द्विधा नियमः स
1

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510