________________
४५६
शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाह्निके
सारिण इति निर्देशादणसन्नियोगेनैव णिनिरित्युक्का निषिद्धश्च पद मञ्जयम्- 'विसारी' इति पृथक् प्रयोगः । पृथकप्रयोगमसहमानेनैव न्यासकारेणापि ग्रहादित्वाणिनिरित्युक्त्वा अत एव निपातनादित्यु कम । निपातनञ्च प्रत्ययसन्नियोगेनैवेति सिद्धान्तितम् । तदपि न, "विसारिणो मत्स्ये" (पा०सु०५-३-१६) इत्यत्र मत्स्य इति किम् ? वि. सारी देवदच इति प्रत्युदाहरता वृत्तिकृता सह विरोधात् । भाग्यवि रोधस्त्वस्त्येव । एतेनोपसर्गनिवृत्यर्थम् इति वृत्तिद्वचनं केवलोपसर्गनिवृत्यर्थम् इति प्रसादकारोक्तिरपि प्रत्युक्ता । यस्तु सप्तपदा•
टीकायां 'व्यापि' इत्याप्रश्लेषात 'उदासारिण्यः'प्रत्यासारिण्यः' इति बरसाधुरित्युक्तम, तदपि उदाहृतप्रसादकारवाक्ये केवलपदस्य अस हायपरतया अनेकोपसर्गे णिनिर्भवत्येवेत्यर्थे गृहीत्वा रभसादेवोक्तमिति सर्वमिदं भाष्य तस्वश्चैरुपेक्ष्यमेवेति दिक् । अत्र वार्त्तिकद्वयं
fveवधौ साधुकारिण्युपसंख्यानम् (का०वा० ) । अताच्छील्या • र्थमिदम् । एतश्च ज्ञापकात्सिद्धम् । यदयम् "आ के : " ( वा०सू०३-२१३४) इति सूत्रे 'तच्छीलतद्धर्म' इत्यभिधाय साधुकारग्रहणं करोति तज् ज्ञापयति साधुकारिणि अताच्छील्येऽपि णिनिर्भवतीति । साधुकारी। साधुदायी ।
ब्रह्मणि वद उपसंख्यानम् (का०वा० ) । ब्रह्मवादिनो वदन्ति । ब्रह्म वेदः । इदमपि वार्त्तिकम् अताच्छील्यार्थम् इति कैयटहरदत्तौ । यन्तु मट्टवार्त्तिके ब्रह्मवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्यास्थानं कृतं, तस्यायमाशयः - " सुप्यजाती " इति सूत्रेण ताच्छील्ये समः नन्तरोक्तवार्त्तिकेन साधुकारिणि च णिनिः । " आवश्यकाधमर्ण्ययोः जिंमिः” (पा०स्०३-३-१७० ) इति आवश्यके णिनिस्तु तद्धमें पर्यव स्यति । न त्विह "आ केः " (पा०सू०३-२-१३४ ) इति सूत्रस्य व्यापा रोऽस्तीति दिक् ।
कर्त्तर्युपमाने (पा०सू०३-२-७९) ॥ कर्तृवाचिन्युपमाने उपपदे घातोर्णिनिः स्यात् । उपपदं कर्त्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रकोशी । ध्वाङ्क्षरावी । अताच्छील्पार्थे जात्यर्थञ्च वचनम् । कर्तरि किम् ? अपूपानिव भक्षयति माषान् । उपमाने किम् ? उष्ट्रः क्रोशतिः ।
व्रते (पा०स्०३-२-८० ) ॥ सुप्युपपदे धातोर्णिनिः स्याद्वते गम्य माने । समुदायोपाधिरयम् । धातूपपदप्रत्यय समुदायाच्चेद् व्रतं गम्यत इत्यर्थः । स्थण्डिलशायी । अश्राद्धभोजी । यद्यपि द्विधा नियमः स
1