________________
धात्वधिकारे कृत्प्रकरणम्
४५५
अत्र भाष्यम् - सुपीति वर्त्तमाने पुनः सुग्रहणं किमर्थम्, 'अनुपसर्ग' इत्येवं तदभूत् । इदं तु सुबमात्रे यथा स्यात् । उदासारिण्यः प्रत्यासारिण्य इति ।
अस्यायमाशयः–“सत्सु द्विष" (पा०सु०३-२-६१ ) इति सूत्रे " सुपि स्थः' (पा०सु०३-२-४) इत्यतः 'सुपि' इत्यनुवर्त्तते तच्चोपसर्गेतर परम् "उपसर्गेऽपि" इति पृथगुतेः । तदिद्दानुवर्तमानमर्थाधिकारादुपसर्गेतरप रमेव स्यात् । न चोपसर्गेपीत्यं शोपीहानुवर्त्तयितुं शक्यः, केवलभजूदाधनार्थत्वेन निर्णीते "स्थः क च" (पा०सू०३-२-७७) इति पूर्वसूत्रे "उ पसर्गेपि" इत्यंशस्य फलाभावेन विच्छिन्नत्वादिति । यद्यप्युत्तरार्थतया पूर्वत्राप्यनुवृत्तिरिति वा मण्डूकप्लुतिन्यायेनदेव सम्बन्ध इति वा सुब्ग्रहणस्यैव शब्दाधिकार इति वा "सत्सूद्विष" (पा०सु०३-२-६१ ) इति सुत्रे वर्णितरीत्या तस्यानावश्यकतेति वा सुवचं, तथापि सूत्रकाराशयवर्णनमात्रमेतत् । निष्कर्षे तु मा भूदिह सुब्ग्रहणमनुवृत्यैव निर्वा हात् । सर्वथाऽपि सुमात्रे उपपदे णिनिः नत्वनुपसर्ग एवेति सिद्धामतः । तथा च प्रयुज्यते - " स बभूवोपजीविनाम्" " न्यषेधि शेषोऽप्यनुयायिवर्गः" "अरिष्टशय्यां परितो विसारिणा" "पतत्यधो धाम वि. सारि सर्वतः” “विसारिभिः सौधमिवांशुजालैः” “प्रभाविनं भाविनमम्तमात्मनः" "न वञ्चनीयाः प्रभवोऽनुजीविभिः" इत्यादि । यत्त्विह वृत्तिकृतोकं सुपीति वर्त्तमाने पुनः सुग्रहणमुपसर्गनिवृत्त्यर्थमिति, तन्न, भाष्यविरोधात्, उदाहृतप्रयोगविरोधाश्च । न चैते प्रयोगा आवश्यकादिणिनिना कथं चिन्निर्वाह्या इति वाच्यम्, यथाश्रुते बाधकाभावात् । यद्यपि वृत्तिकृतोक्तम् “उत्प्रतिभ्यामाङि सर्त्तरुपसंख्यानम्” (का०वा० ) इति तदपि न । भाष्ये तादृशवार्त्तिकाभावात् । एतेन "उत्पतिभ्याम्" इति प्रतीकमुपादाय 'सुप्' इत्यस्योपसर्गनिवृत्यर्थत्वादयमारम्भ इति वदन् हरदत्तोऽपि प्रत्युक्तः, भाष्यविरोधात; आष्ट· मिकसकलप्रन्धविरोधाच। तथाहि, "कृत्यचः " (पा०सू०८-४-२९) इति सूत्रे अनमानानीयानीनिनिष्ठादेशाः प्रयोजयन्तीत्येतद्वाक्यान्तर्गनिग्रहणव्याख्यावसरे "सुप्यजाती णिनिः" "आवश्यके च" इति व्याख्यातम् । "सुप्यजातो" इत्यस्योपसर्गे प्रवृस्यभावे असकृतमेव तत्स्यात् । "कृत्यचः' (पा०सू०८-४-२९) इत्यत्रोपसर्गादित्यनुवृत्तेः । यदपि "अनुमादिनष्ठक्" (पा०सु०५-४-१३) इत्यत्रास्मादेव निपातनाणिनिरिति "विसारिणो मत्स्ये" ( पा०सु०५-४-१६) इत्यत्र च पूर्ववणि निरिति तदप्येतेनापास्तम् । यदपि माधवेनोकम् - अस्मादेष षि