________________
धास्वधिकारे कृत्प्रकरणम् ।
४५७
म्भवति 'स्थण्डिले शेते एव' 'अश्राद्धं भुङ्क्ते एव' इति वा, 'स्थ. ण्डिले एव शेते' 'अश्राद्धमेव भुङ्क्ते' इति च, तथापि आद्ये प्रत्ययो न भवति 'बते' इत्युक्तेः । शास्त्रसिद्धो नियमो हि व्रतं, न च शयित. व्यमेव भोक्तव्यमेवेत्यरूपं शास्त्रमस्ति । अस्ति तु स्थण्डिले एव शयितव्यम् , अश्राद्धमेव भोक्तव्यम् इति । तस्मात्तत्रैव प्रत्ययः । अता. च्छील्यार्थमजात्यर्थ वा आरम्भः।
बहुलमाभीक्षण्ये (पासू०३-२-८१) ॥ सुप्युपपदे धाताबहुलं णि. निः स्यात् पौनःपुन्ये धोत्ये । क्षीरपायिण उशीनराः।
मनः (पा०स०३-२-८२)॥ सुप्युपपदे मन्यतेणिनिः स्यात् । दर्श मीयमानी । बहुलग्रहणादिह देवादिकस्यैव ग्रहणं न तु तानादिकस्य । तेनोसरसूत्र स्खशि श्यनेव भवति । ___ आत्ममाने खश्च (पासू०३-२-८३) ॥ मननं मानः । आत्मशब्दः स्वपरः । कर्मणि षष्ठया समासः । प्रत्ययार्थत्वेन सन्निहितः कर्ता स्वपदार्थः । आत्मकर्मकमनने वर्तमानान्मन्यतेधातोः सुप्युपपदे खग् स्यात् चाणिनिः । यद्यपि वासरूपविधिना सिद्धोऽसौ तथा. प्यविच्छदाय समुशीयने । तेन "करणे यजः" (पासू०३-२-८५) इ. स्यादौ णिनिरेवानुवर्तते न तु खश् । दर्शनीयमान्मानं मन्यते दर्शनी. यम्मन्यः । दर्शनीयमानी । पण्डितम्मन्यः । पण्डितमानी । आत्ममाने इति किम् १ दर्शनीयमानी देवदो यज्ञदत्तस्य । खशः खकारो मुम. था, 'दर्शनीयम्मन्या कुमारी' इत्यादी -हस्वार्थश्च । शकारः साधा. तुकसंक्षार्थः । दिवादित्वात् श्यन् । स्वरस्तु सतिशिष्टोऽपि विकर. स्वर: सार्वधातुकस्वरं न बाघते इति खश एव भवति न तु निः स्वर इति भाष्यकैयटपदमर्यादिषु स्थितम् । ___एवञ्च सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते इति यत्नतस्तत्रतत्र प्राचां प्रन्थेषतम् । तत्र लादेशत्वमविवक्षितमि. त्यवधेयम् । अत एवं दिवादिभ्यश्चानशि श्यनि नित्स्वरेण आधदा. सत्वम् इत्येवंपरः कैयटग्रन्थ आपाततो न तु श्रद्धेय इति प्रपञ्चित. मस्माभिः "स्थानिवत्" (पा०स०१-१-५६) सूत्रे ॥ इति श्रीशनकौस्तुभेतृतीयाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥