Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 463
________________ ४५४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाह्निकेपाठः । तत्र वहाद् भ्रश्यतीति विग्रहः । “अन्येषामपि दृश्यते" (पा. सू०६-३-१३७) इति दीर्घ इति हरदत्तः । स्थः क च (पा०४०३-२-७७) ॥ तिष्ठतेः सुप्युपपदे का स्या. क्विच । सूत्रे 'क' इत्यविभक्तिको निर्देशः। शंस्थः । शंस्थाः । इह "सुपि स्थः" (पासू०३-२-४-) इति कः प्राप्तः । तिष्ठतेरन्तर्भावितण्य. र्थतया 'शम्' इत्यस्य कर्मत्वे तु "आतोऽनुपसर्गे कः" (पा०स०३-२-३ इति कः प्राप्तः "विवच" (पा०सु०३-२-७६) इति क्विबपि । न च विशेषविहितेन कप्रत्ययेन क्विपो बाधः शङ्यः, "वाऽसरूप" (पा०प० ३-१-९४) इत्युक्तेः । तदित्थम्-कक्विपोः पर्याये प्राप्ते तदुभयबाधेन "शमि धातोः संज्ञायाम्" (पा०स०३-२-१४) इति अच् प्राप्तः । स हि धातुग्रहणसामर्थ्यात्कृतो हेत्वादिषु टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेत । अतस्तमप्यचं बाधितुं कक्विपाविह पुनर्विधीयते। ननु 'शंस्थाः ' इत्यत्र क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थेतीत्वं स्यादिति चेत् ? न, स्थानिवद्भावस्य "अनल्विधौ" (पासू०ए०१-१५६) इति निषेधात् "प्रत्ययलोपे" (पासू०१-१-६२) इति सूत्रन्तु नियः मार्थमिति सिद्धान्तात् । यत्विह कैरटेनोक्तम् ईत्वमवकारादाविति वचनाद् भाग्यकारवचनप्रामाण्याचा प्रत्ययलक्षणेनेत्वाभाव इति । तद. विध्यर्थ “प्रत्ययलोपे" इति सूत्रमिति पूर्वपक्षमभिप्रेत्य, तत्राप्यवकारादाविति वचनस्वीकारे 'सुधीवा' इति न सिध्यदित्यपरितोषेण द्विती. यपक्षस्वीकार इति बोध्यम् । स्यादेतत् “शमि धातोः” (पासु०३-२-१४) इत्यस्यानन्तरमेव "स्थः कच" इति सुन्यताश्चकारेण 'अच् समुचीयताम् । तत्र सवर्णदीघे 'शंस्था' इति भविष्यति । एवञ्चोत्सर्गापवादयोः समानदेशतया सन्दर्भशुद्धिरपि लभ्यते । ईत्वाभावार्थे च न यतनीयमिति । मैवम्, 'अशंस्थाः ' इत्यत्र "अच्कावशक्तौ (पा०स०६-२-१५७) इत्युत्तरपदान्तोदात्तत्वापत्तेः । “कद्रहणे गतिकारकपूर्वस्यापि(प०मा० २८) इति 'शंस्थाः' इत्यस्याजन्तत्वात् । क्विवन्तेन नसमासे तु नः पूर्वपदप्रकृतिस्थर एव सिध्यति । सुप्यजातौ णिनिस्वाच्छील्ये (पा०सू०३-२-७८) । अजातिवाचिनि सुबन्ते उपपदे ताब्छील्वे धोत्ये धातोः कर्तरि णिनिः स्यात् । उष्णभोजी । शीतभोजी अबाताविति किम् ? ब्राह्मणानामन्त्रयिता । ता. न्छील्यस्य विवक्षितत्वात "न लोक' (पा००२-३-६९) इति षष्ठीप्र. तिषेधः । ताच्छील्ये किम् ? उष्णं भुके कदाचित् ।

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510