Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
धाविधिकारे कृत्प्रकरणम् ।
४३३
वस्त्वाचार्यों मन्यते । गृणाः शब्दकर्मण एतद्रूपम् । पृषोदरादित्वाद्रका• रस्य ककार इति । तन्मते धातुग्रहणं चिन्त्यप्रयोजनम् ।
अधिकरणे शेतेः (पासू०३-२-१५) ॥ सुपीति सम्बध्यते । अध स्यात् । खशत सशयः।
पाश्र्वादिषूपसङ्ख्यानम् (काभ्वा०) । पाश्र्वाभ्यां शेते पावंशवः । पृष्ठशयः। उदरशयः।
दिग्धसहपूर्वाश (कावा) ॥ विग्धेन सह शेत इति विग्रह दिग्ध सहशयः । अत्र दिग्धसाशब्दो मथरव्यंसकादिः। तस्य शयशन सह उपपदसमासः।
उत्तानादिषु कषु (कावा०) उचाना शेते उत्तामशयः। अवमूर्ष. शयः । अवनतो मूर्धा यस्य अषधः । अधोमुखः शेत इत्यर्थः । गिरी डश्छन्दसि (कावा०)। गिरौ शेते गिरिशः।
तद्धितो वा (कावा०) ॥ गिरिरस्यास्तीति गिरिशः । लोमादित्या. छः । इह यद्यपि कादिताभ्यां गिरिशशब्दोघा भाग्यवार्तिकयोव्यु: स्पादितस्तथापि लोके तद्धितान्त एष, न तु वन्तः, "इश्छन्दसि" (कावा०) इत्युक्तः । एवञ्च "प्रत्याहतास्रो गिरिशप्रभावात" "मारो. पितं यद्विरिशेन पश्चात्" "गिरिशमुपचचार प्रत्यहं सा सुकेशी" इत्यादि प्रयुञानानां कवीनां न.कोऽप्यपरामः । 'गिरी शेते' इतिः व्याचक्षाणानां तु प्रमाद इत्यवधेयम् ।
वरेष्टः (पासू०३-२-१६) । अधिकरण उपपदे घरेष्ठः स्यात् । कु. रुचरः । कुरुचरी।
भिक्षासेनादायेषु च (पासू०३-२-१७) :॥ एषु उपपदेषु चरेष्टः स्यात् । भिक्षां चरतीति मिक्षाचरः । चरतिरत्र चरणपूर्वक अर्जने वर्ग: ते । चरणेन भिक्षामर्जयतीत्यर्थः । सेनां चरति प्रविशतीति सेनाचरः। आदायेति ल्यबन्तं, आवाय चरति गच्छतीत्यावायचरः । भक्षयती. ति वा । कथं
"प्रेक्ष्य शितां सहचरी व्यवधाय देहम" इति ? पचादिषु चरडिति पठ्यते । "सुप्मुपा": (पा०सू०२-१-४) ति समासः। विधानं तु नित्यसमासार्थम् ।
पुरोऽप्रतोऽप्रेषु सते(पा०१०३-२-१८)॥टः स्यात् । पुरः सरतीति पुरासरः । अप्रतासरः । अप्रमप्रेणाप्रे वा सरतीत्यप्रेसरःसुत्रे अग्र. शब्दस्थ पदन्तत्वमपि निपात्यते। कयन्तर्हि___ "यूथं तदप्रसरगर्वितकृष्णसारम्" इति ? वाहुलकादिति हरदत्तः।
शब्द . द्वितीय. 28.

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510