Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
४३८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेकूले कर्मण्युपपदे खश स्यात् । कूलमुद्रुजतीति कूलमुजः । कूल. मुखहः । धातूपसर्गयोः कार्यस्यान्तरङ्गत्वात्पूर्व गतिसमासः पश्चादुप. पदसमासः । ननु "तत्रोपपदं सप्तमीस्थम्" (पा०सू०३-१-९२) इत्यत्र यत्र सति प्रत्ययः स्यात् तत्रैव च सप्तमीनिर्दिष्टमुपपदम् इति व्या. ख्यानाद् उपपदमित्यनेन प्रत्यय आक्षिप्यते । ततश्च प्रत्ययेनैव समा. सः स्यान्न तु तदन्तेन समासः। संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण. स्य दुर्लभत्वादिति चेत् ? न, प्रत्ययमात्रेण सामर्थ्याभावात्संज्ञाविधा. वपि "प्रत्ययग्रहण' (प०भा०२३) परिभाषाऽवृत्तेः। न चैवमपि तदा. दितदन्तनियमादुपसर्गविशिष्टेन समासानुपपत्तिः, छद्रहणे गतिकार. कपूर्वस्यापि ग्रहणात् । न चेदं ग्रहणमिति भ्रमितव्यम् , उपपदगंशा. मात्रस्य मा भूदित्यादौ माङदिष्वपि प्रवृत्तिसम्भवेन कृत्प्रत्ययव्यभिचारित्वेऽप्युपपदसमासस्य कृत्प्रत्ययाव्यभिचारात । यत्कार्य हि कृत्प्र. त्ययं न व्यभिचरति तत्र कृद्रहणपरिभाषा प्रवर्तते । यथा “धातो: स्वरूपग्रहणे" इत्येषा परिभाषा यत्कार्य धातुं न व्यभिचरति तत्र प्रव. तेते । अत एव 'घृतस्पृरभ्याम्' इत्यत्र "अनुदात्तस्य चदुपधस्य" (पा० स०६-१-५९) इत्यमागमो न प्रवर्तते । एतेन गोसन्दायः' इत्यादि व्या. स्यातम् । तत्रापि हि धातुमात्रात्कर्मण्यणि गतिसमासे च सगतिके. नोपपदसमासः।
स्यादेतत् , सप्तमीनिर्दिष्टत्वाविशेषात्कूलस्येवोच्छब्दस्याप्युपपद. स्वं स्यात् । ततश्चोपपदयोः रुजिवहाच यासहचं स्यादिति चेत् ? मैवम् । तत्र हि प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुचार. यति, लाघवाद । “नाडीमुष्टयोः" (पासू०३-२-३०) इति यथा । इह तु विपर्ययः कृतः। तस्मात 'उदि' इति पञ्चम्या: स्थाने सप्तमी। 'कजिवहोः इति पञ्चम्याः स्थाने षष्ठी। तेनोकार्थलामः । एतच्च यथासंस्यसत्रे कैयटे स्पष्टम् ।
बहाने लिहः (पा०सू०३-२-३२) ॥ अहाम्रयोः कर्मणोरुपपदयोर्लि. हेः पश् स्यात् । वहः स्कन्धा, तं लेढीति वहलिहो गौः । लिह आ. स्वादने (ब-उ०६) । अदादित्वाच्छपो लुक् । खशो कियत्वाब गुणः । भनंलिहो वायुः।
परिमाणे पचः (पासू०३-२-३३) ॥ परिमाणं प्रस्थादि, तस्मिन्क. मण्युपपदे पचेः खश् स्यात् । प्रस्थं पचतीति प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः । इह सुत्रे परिमाण इति न स्वरूपग्रहणं, तस्य पचिं प्रति कर्मत्वायोगात् । अतस्तद्विशेषाः प्रस्थादयो गृह्यन्ते । तेऽपि यदि

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510