________________
४३८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेकूले कर्मण्युपपदे खश स्यात् । कूलमुद्रुजतीति कूलमुजः । कूल. मुखहः । धातूपसर्गयोः कार्यस्यान्तरङ्गत्वात्पूर्व गतिसमासः पश्चादुप. पदसमासः । ननु "तत्रोपपदं सप्तमीस्थम्" (पा०सू०३-१-९२) इत्यत्र यत्र सति प्रत्ययः स्यात् तत्रैव च सप्तमीनिर्दिष्टमुपपदम् इति व्या. ख्यानाद् उपपदमित्यनेन प्रत्यय आक्षिप्यते । ततश्च प्रत्ययेनैव समा. सः स्यान्न तु तदन्तेन समासः। संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण. स्य दुर्लभत्वादिति चेत् ? न, प्रत्ययमात्रेण सामर्थ्याभावात्संज्ञाविधा. वपि "प्रत्ययग्रहण' (प०भा०२३) परिभाषाऽवृत्तेः। न चैवमपि तदा. दितदन्तनियमादुपसर्गविशिष्टेन समासानुपपत्तिः, छद्रहणे गतिकार. कपूर्वस्यापि ग्रहणात् । न चेदं ग्रहणमिति भ्रमितव्यम् , उपपदगंशा. मात्रस्य मा भूदित्यादौ माङदिष्वपि प्रवृत्तिसम्भवेन कृत्प्रत्ययव्यभिचारित्वेऽप्युपपदसमासस्य कृत्प्रत्ययाव्यभिचारात । यत्कार्य हि कृत्प्र. त्ययं न व्यभिचरति तत्र कृद्रहणपरिभाषा प्रवर्तते । यथा “धातो: स्वरूपग्रहणे" इत्येषा परिभाषा यत्कार्य धातुं न व्यभिचरति तत्र प्रव. तेते । अत एव 'घृतस्पृरभ्याम्' इत्यत्र "अनुदात्तस्य चदुपधस्य" (पा० स०६-१-५९) इत्यमागमो न प्रवर्तते । एतेन गोसन्दायः' इत्यादि व्या. स्यातम् । तत्रापि हि धातुमात्रात्कर्मण्यणि गतिसमासे च सगतिके. नोपपदसमासः।
स्यादेतत् , सप्तमीनिर्दिष्टत्वाविशेषात्कूलस्येवोच्छब्दस्याप्युपपद. स्वं स्यात् । ततश्चोपपदयोः रुजिवहाच यासहचं स्यादिति चेत् ? मैवम् । तत्र हि प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुचार. यति, लाघवाद । “नाडीमुष्टयोः" (पासू०३-२-३०) इति यथा । इह तु विपर्ययः कृतः। तस्मात 'उदि' इति पञ्चम्या: स्थाने सप्तमी। 'कजिवहोः इति पञ्चम्याः स्थाने षष्ठी। तेनोकार्थलामः । एतच्च यथासंस्यसत्रे कैयटे स्पष्टम् ।
बहाने लिहः (पा०सू०३-२-३२) ॥ अहाम्रयोः कर्मणोरुपपदयोर्लि. हेः पश् स्यात् । वहः स्कन्धा, तं लेढीति वहलिहो गौः । लिह आ. स्वादने (ब-उ०६) । अदादित्वाच्छपो लुक् । खशो कियत्वाब गुणः । भनंलिहो वायुः।
परिमाणे पचः (पासू०३-२-३३) ॥ परिमाणं प्रस्थादि, तस्मिन्क. मण्युपपदे पचेः खश् स्यात् । प्रस्थं पचतीति प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः । इह सुत्रे परिमाण इति न स्वरूपग्रहणं, तस्य पचिं प्रति कर्मत्वायोगात् । अतस्तद्विशेषाः प्रस्थादयो गृह्यन्ते । तेऽपि यदि