________________
धात्वधिकारे कृत्प्रकरणम् ।
४३९
परिमाणनिष्ठा एव स्युस्तहि विक्लेदनवाचिना पचिना सह कमवा. सम्भव एष । अतः परिमिते बीहादो वर्तमाना इह प्रायाः।
मितनखे च (पा०स०३-२-३४) ॥ एतयोः कर्मणोः पचः खर स्यात् । मितंपचा ब्राह्मणी । नखंपचा यवागू पचिरत्र तापवचनः ।
विध्वरूषोस्तुदः (पा०स०३-२-३५) ॥ एतयोः कर्मणोरुपपदयोस्तु देर्धातोः खश् स्यात् । विधुं तुदतीति विधुन्तुदः । अनन्तुदः । “अरुर्विषदजन्तस्य मुम्" (पा०स०६-३-६७) इत्युकारात्परो मुम् । “संयोगा। न्तस्य लोपः" (पासु०८-२-२३) । “लैहिकेयो विधुन्तुद' (अ०को० १-३-२८) । " व्रणोऽस्त्रियामार्ममरुः" (म०को०२-६-५४) "अरुन्तुदंतु मर्मस्पृक्' (अ०को०३-१-८१) इत्यमरः। . ___ असूर्यललाटयोरशितपोः (पासू०३-२-३६) ॥ एतयोः कर्मणोरुपः पदयोर्यथासङ्ख्यं दृशितपिभ्यां खश् स्यात् । 'असूर्यम्' इत्यसमधला मासः, इशिना नः सम्बन्धात् । सूर्य न पश्यन्तीत्यसूर्यपश्या: राज. दाराः । “पाघ्रामा' (पा०सु०७-३-७८) इति पश्यादेशः। गुप्तिपरचे. दं । एवञ्च नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यतीति । तेम सत्यपि सूर्यदर्शने प्रयोगो न विरुध्यते । यदा तु सूर्यदर्शनाभावमा विवक्षितं तदा न भवितव्यमेव प्रत्ययेनानामधानादिति न्यासकारः।
उग्रम्पश्येरंमदपाणिन्धमाश्च (पासू०३-२-३७)॥ एते नित्यन्ते । 'उग्रम्' इति क्रियाविशेषणं, तस्मिन्नुपपदे शेः खम् । उग्रं पश्यती. त्युग्रम्पश्यः । इरा उदकं तेन माधति दीप्यते अबिन्धनत्वादिति दरम्म दो मेघज्योतिः । मदी हर्षे (दि०५०१०२), अस्मादेव निपातनात् "दि. वादिभ्यः श्यन्" (पासू०३-१-६९) भवति । पाणयो ध्मायन्तेऽस्मिा निति पाणिन्धमोऽध्वः । स पुनरस्मिन् गच्छद्भिः सपाचपनोदनाय पा. णयः शब्द्यन्ते ताशः अन्धकाराखावृतो मार्गः।
प्रियवशे वदः खच (पासू०३-२-३८) ॥ 'प्रिय' 'वश' इत्येतयोः कर्मणोरुपपदयोर्वदर्धातोः खच् स्यात् । प्रियंवदः । वशंवदः । खकारो मुमर्थः चकारस्तु "स्वचि -हस्वः" इति विशेषणार्थ इति वृत्तिः । “खे हस्व." इत्युच्यमाने "एजेः खश्” (पा०सु०३-२-२८) जनमेजयः, अ. त्रापि स्यादिति भावः । ननु एकानुबन्धकग्रहणे न व्यनुबन्धकस्येति खशिन भविष्यति । न चैवमपि "कुलाखः" (पासू०४-१-१३९) कु. लीनः, “यस्य" (पासू६-४-१४८) इति लोपाप्रवृत्तये न्हस्वः स्यादिति वाच्यम्, प्रकरणसाहचर्याद्धातुप्रत्ययस्यैव ग्रहणात् । किश्च "दोषोणी" (पासू०६-४-९०) इति सूत्रादत्र णावित्यनुवर्त्य खे परे णौ -हस्वो