SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४४० शब्द कौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेविधीयते । अतः कुलीने न दोषः । जनमजये तु उक्तैध गतिः। सत्यम्, चिन्त्यप्रयोजन एवायं चकारः । प्रत्ययान्तरकरणमुत्तरार्थम् । 'द्विषन्त. प:' इत्यत्र हस्वणिलोपौ यथा स्यातां, श च मा भूदिति । नन्वेषमुः सरत्रैध क्रियतामिति चेत् ? सत्यम्, इह करणमन्यतोऽपि भवतीति ज्ञापनार्थम् । तेनानुपदमेव वक्ष्यमाणं वार्तिकं गतार्थम् । बच्प्रकरणे गमः सुपि (का०वा०)॥ असंझार्थमिदं पार्तिकम् । संज्ञायां तु वक्ष्यमाणेन "गमश्च" (पा०स०३-२-४७) इति सूत्रेणेव सि. द्धम् । इदच पार्तिकं सापकसिद्धार्थमित्युक्तम् । मितङ्गमा हस्ती। विहायसो विह च (का०या०) ॥ वहायसो 'विह' इत्ययमादेशी वक्तव्यः । खच डिद्वा वकव्यः । विहतः । विहङ्गमः। हेच (कावा) ॥ डे परे विहायसो विहादेशो वक्तव्यः । विहा गः । “अन्यत्रापि दृश्यते" (कावा०) इति इप्रकरणे पक्ष्यमाणेनेह डः । द्विषत्परयोस्तापः (पासू०३-२-३९) ॥ एतयोः कर्मणोरुपपदयो. स्तापः खच स्यात् । तप दाह (चु०प०२८६) चुरादिः, तप सन्तापे (भ्वा०५०१०१०) भ्वादिः, द्वयोरपि प्रहणम् । द्विषन्तं तापयतीति द्विषः न्तपः । "अरुर्दिषत्'' (पा०सु०६-३-६७) इति मुमि संयोगान्तलोपः। परन्तपः । 'द्विषत्परयोः' इति द्वितकारको निर्देशः। तत्रैकेन द्विषच्छ. दो विशेष्यते, तकारान्तो यो द्विषच्छन्द इति । सौत्रत्वानिशस्य विशेषणस्य परनिपातः । तेन स्त्रियां न भवति । घटघटीग्रहणेन "लि. विशिष्ट (१०मा०७३) परिभाषाया अनित्यत्वज्ञापनाद्वा । द्विषन्ती तापयतीति द्विषतीतापः। "कर्मण्यण' (पासू०३-२-१) एव भवति । वाचि यमो व्रते (पासू०३-२-४०)॥वाक्शब्दे कर्मवाचिन्युपपदे यमः खच स्यात व्रते गम्यमाने । शास्त्रेण बोधितः सङ्कल्पविशेषो व्रतम् । वाचं यच्छतीति वाचंयमः। "वाचंयमपुरन्दरौ च" (पा०स०६-३-६२) इति पूर्वपदस्यामन्तत्वम् । न चैवं खच्प्रत्ययोऽपि तत्रैव निपात्यतामि. ति वाच्यम्, व्रतादन्यत्रापि प्रसङ्गात् । यदि.तु निपातनबलादेव व्रत. विषयता आश्रीयते तत्रैव वा व्रतग्रहणं क्रियते, वाचंयमो व्रते पुरन्दर. श्चेति, तदेह "वाचियमो व्रते" इति सूत्रं ": सर्वयोः" (पा०म०३२-४१) इत्यत्र 'पुरिदारे इत्यंशश्च शक्यमकर्तुम् । ते किम् ? यो ह्यशक्त्यादिना वाचं यच्छति तत्राणेष यथा स्यात् । वाग्यामः ।। पृ: सर्वयोरिसहोः (पासू०३-२-४१) ॥ 'पुर''सर्व' इत्येतयाः कर्मजोरुपपदयोर्यथासङ्खथं दारिसहोर्धात्वोः खच् स्यात् । पुरं दार यतीति पुरन्दरः, "वाचंयमपुरन्दरी च" (पा००६-३-६०) इत्यम् । सर्वसह
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy