________________
धात्वधिकारे कृत्प्रकरणम् ।
४४१
राजा। इह सूत्रे 'दृ विदारो (क्रया०प०२१) इत्यस्य ग्रहणं, न तु 'ह भये' (भ्वा०प०८१०) 'दृक् आदरे' (तु०मा०१३१) इत्येतयोरित्युपदेशः। सहिग्रहणमसंक्षार्थम् । संहायान्तु "भृतजि" (पासू०ए०३-२-४६) इत्यादि वक्ष्यति ।
"मगे च धारेरिति वक्तव्यम्" इति काशिका । भाग्यादावरष्टम. पीदं बाहुलकेन लभ्यते । भगं दारपतीति भगन्दरः। ___ सर्पकूलानकरीषेषु कषः (पासू०३-२-४२) ॥ एषु चतुर्षु कर्मसू. पपदेषुः कषेः खन् स्यात् । सर्वकषः खलः । कूलङ्कमा नदी। अम्रको वायुः । करीषकषा पात्या।
मेघर्तिभयेषु कृषः (पा०सू०३-२-४३) ॥ एषु त्रिषु कर्मसूपपदेषु करोतेः खच् स्यात् । मेघङ्करः । ऋतिङ्करः । भयङ्करा । उपपदविधौ भयादिग्रहणं तदम्तविधि प्रयोजयतीत्युक्तत्वात् अभयङ्करः ।
क्षेमप्रियमद्रेण च (पा०सू०३-२-४४)॥ त्रिग्वेषु कर्मसूपपदेषु करो. तेरण स्याउचात्खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः। प्रियकारः। मद्रङ्करः । मद्रकारः । वेति वक्तव्ये अण्ग्रहणं हेत्वादिषु टप्रतिषेधा. र्थम् । कथम्तर्हि अल्पारम्भाः क्षेमकराइतिकर्मणः शेषत्वविवक्षायां पवाद्यच् भविष्यति ।
छन्दसि 'शिवङ्करः' इत्यपि दृश्यते । तथा चायर्वशाखायां शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य'इति । कर्तृव्यत्ययात्सिवम् ।
आशिते भुवः करणभावयोः (पा०स०३-२-४५) ॥ अत्र 'सुपि'इत्युः पतिष्ठते न तु 'कर्मणि'इति, भवतेरकर्मकत्वात् । यद्यपि सोपसर्गस्य प्राप्त्यर्थस्य च भवतेः सकर्मकत्वमस्ति तथापि तत्र खचा न भवित. व्यमनभिधानादित्याहुः। ___ आशितशब्दश्च द्विविधोऽत्र गृह्यते । 'अश भोजने (क्या०प०५१) इत्यस्मादापर्वादविवक्षिते कर्मणि कर्तरि क्तप्रत्ययान्त एकः । अशे. य॑न्तात्प्रयोज्यकर्मणि क्तप्रत्यये कृते अपरः । “माशितः कर्ता"(पा० सू०६-१-२०७) इत्याधुवाचषिधिरप्युभयोरविशिष्टः । तत्र द्वितीये प्रयोज्य एव भूतपूर्वगत्या कर्कोच्यते । प्रत्यवसामार्थानामणो कर्तुंर्णी कर्मसंज्ञाविधानात्। "कृषन्नित्फालआशितं कृणोति" इत्यत्रापि अयमेव प्राह्यः। अवप्रहावर्शनात । आधे तु साम्प्रतिकमेव कर्तृत्वम्।यस्तु"ध्रौ. व्यगतिप्रत्यवसानार्थेभ्यः" (पा०स०ए०३-४-७६) इति भाषकर्माधिकर. णेषु का, तदन्तो नात्र गृह्यते, अनभिधानात् । सुत्रार्थस्तु आशित. शब्दे सुबन्त उपपदे भवतेर्धातोः करणे भावे चार्थे स्वच् स्यात् । आ