Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
घावधिकारे कृत्प्रकरणम्। चेत् ? उदके क्विोऽप्रवृसावपि मन्त्रादावुपपदे प्रवृत्तौ बाधकामा. दिति दिद।
क्विनः ककारो गुणप्रतिषेधार्थः। इकारो "वेरपृक्तस्य' (पासू०६१-६७) इति विशेषणार्यः । नकारस्तु यद्यपि नाथुदात्तार्थः, एकाजभ्यः क्विनो विधानात्तत्र धातुस्वरेणैव सिद्धेः, यस्त्वनेकाच् 'दधृक्' इति, तत्रान्तोदात्तस्य वक्ष्यमाणस्वात् , तथापि “क्विन्प्रत्ययस्य कुः" (पा.सूर ८-२-६२) इति विशेषणार्थः । "क्विःप्रत्ययस्य" इत्युच्यमाने सन्देहः स्यात् । के क्विपो का निर्देश इति। न च क्वेर्निर्देश एकः पकारः, क्विपस्तु द्वाविनि विशेषः । क्वेरपि निर्देशे पकारस्य "अनचि च" (पा०स०८-४:४७) इति द्विवचनोपपत्तेः । न चैवं क्विपि पकारत्रय. मिति वाच्यम्, "झरो झरि" (पा० सु०८-४-६५) इति लोपोपपत्तेः। व्यञ्जनपरस्यैकस्यानेकस्य पोशारणे विशेषानुपलम्माच ।
कत्विग्दघृस्रग्दिगुष्णिगञ्चुयुजिकुञ्चाञ्च (पासू०३-२-५९) । आधाः पञ्च क्विन्नन्ता निपात्यन्ते । ततस्त्रिभ्यः क्विन्विधीयते । तः नापि निपातनैः सह निर्देशात्किञ्चिदलाक्षणिकमस्ति । तद्यथा-अशेः सकर्मकत्वात्कर्मण्येव प्राप्तः सुबन्तमात्रे विधीयते । युजिक्रुविभ्यान्तु कवलाभ्यामेव । युजेविधानसामर्थ्याच्च । न हि सोपपदाधुजेः क्वि. नि क्विपि वा विशेषोऽस्ति, कुत्वस्य "चोः कु' (पा०स०८-२-३०) इत्यनेनैव सिद्धस्वात् । अनुपपदे तु "युजेरसमासे' (पासू०७-१-७१) इति नुमि कृते नकारस्य कुत्वार्थे क्विनो विधानं भवति सार्थकम् । कुशेर्नलोपाभावश्च निपात्यते । ऋतौ यजति ऋत्विक् । इह ऋतुशब्दे. उपपदे यजेक्विन् । भिधृषा प्रागल्भ्ये (स्वा०प०२३), अस्य क्विन् द्विवचनमन्तोदात्तत्वञ्च निपात्यते, दधृक् । मृजेः कर्मणि क्विन्, अमा. गमश्च निपात्यते । सृज्यते इति सक् । दिशेः कर्मणि क्विन् । विश्य. ते इति दिक।
उत्पूर्वास्निहेः क्विन्, उपसर्गान्तलोपः, सस्य षत्वञ्च, उष्णिक् । प्राङ् । प्रत्यङ् । युङ्, युजी। सोपपदात्तु "सत्सुद्विष" (पासु०३-२६१) इति क्विप् । अश्वयुक् । यदि तु निपातनसाहचर्यात्सोपपदादनु. पपदाच्च युजेः क्विन् भवतीत्युच्येत, तदा "सत्सूद्विष" इति सूत्रे युजिग्रहणं शक्यमकर्तुम् । कुश क्रुश कौटिल्याल्पीभावयोः (भ्वा०१० १८५,१८६)। नोपधाविमौ । तथा च निकुचितिरित्यत्र नलोपो दृश्यते । "सत्रिपात" (प०मा०८७) परिभाषायाः फलानि पठन् वार्तिककारो। याह-"उदुपधत्वमकित्त्वस्य निकुचितः" इति । अकारस्तु "स्तोः"

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510