SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ घावधिकारे कृत्प्रकरणम्। चेत् ? उदके क्विोऽप्रवृसावपि मन्त्रादावुपपदे प्रवृत्तौ बाधकामा. दिति दिद। क्विनः ककारो गुणप्रतिषेधार्थः। इकारो "वेरपृक्तस्य' (पासू०६१-६७) इति विशेषणार्यः । नकारस्तु यद्यपि नाथुदात्तार्थः, एकाजभ्यः क्विनो विधानात्तत्र धातुस्वरेणैव सिद्धेः, यस्त्वनेकाच् 'दधृक्' इति, तत्रान्तोदात्तस्य वक्ष्यमाणस्वात् , तथापि “क्विन्प्रत्ययस्य कुः" (पा.सूर ८-२-६२) इति विशेषणार्थः । "क्विःप्रत्ययस्य" इत्युच्यमाने सन्देहः स्यात् । के क्विपो का निर्देश इति। न च क्वेर्निर्देश एकः पकारः, क्विपस्तु द्वाविनि विशेषः । क्वेरपि निर्देशे पकारस्य "अनचि च" (पा०स०८-४:४७) इति द्विवचनोपपत्तेः । न चैवं क्विपि पकारत्रय. मिति वाच्यम्, "झरो झरि" (पा० सु०८-४-६५) इति लोपोपपत्तेः। व्यञ्जनपरस्यैकस्यानेकस्य पोशारणे विशेषानुपलम्माच । कत्विग्दघृस्रग्दिगुष्णिगञ्चुयुजिकुञ्चाञ्च (पासू०३-२-५९) । आधाः पञ्च क्विन्नन्ता निपात्यन्ते । ततस्त्रिभ्यः क्विन्विधीयते । तः नापि निपातनैः सह निर्देशात्किञ्चिदलाक्षणिकमस्ति । तद्यथा-अशेः सकर्मकत्वात्कर्मण्येव प्राप्तः सुबन्तमात्रे विधीयते । युजिक्रुविभ्यान्तु कवलाभ्यामेव । युजेविधानसामर्थ्याच्च । न हि सोपपदाधुजेः क्वि. नि क्विपि वा विशेषोऽस्ति, कुत्वस्य "चोः कु' (पा०स०८-२-३०) इत्यनेनैव सिद्धस्वात् । अनुपपदे तु "युजेरसमासे' (पासू०७-१-७१) इति नुमि कृते नकारस्य कुत्वार्थे क्विनो विधानं भवति सार्थकम् । कुशेर्नलोपाभावश्च निपात्यते । ऋतौ यजति ऋत्विक् । इह ऋतुशब्दे. उपपदे यजेक्विन् । भिधृषा प्रागल्भ्ये (स्वा०प०२३), अस्य क्विन् द्विवचनमन्तोदात्तत्वञ्च निपात्यते, दधृक् । मृजेः कर्मणि क्विन्, अमा. गमश्च निपात्यते । सृज्यते इति सक् । दिशेः कर्मणि क्विन् । विश्य. ते इति दिक। उत्पूर्वास्निहेः क्विन्, उपसर्गान्तलोपः, सस्य षत्वञ्च, उष्णिक् । प्राङ् । प्रत्यङ् । युङ्, युजी। सोपपदात्तु "सत्सुद्विष" (पासु०३-२६१) इति क्विप् । अश्वयुक् । यदि तु निपातनसाहचर्यात्सोपपदादनु. पपदाच्च युजेः क्विन् भवतीत्युच्येत, तदा "सत्सूद्विष" इति सूत्रे युजिग्रहणं शक्यमकर्तुम् । कुश क्रुश कौटिल्याल्पीभावयोः (भ्वा०१० १८५,१८६)। नोपधाविमौ । तथा च निकुचितिरित्यत्र नलोपो दृश्यते । "सत्रिपात" (प०मा०८७) परिभाषायाः फलानि पठन् वार्तिककारो। याह-"उदुपधत्वमकित्त्वस्य निकुचितः" इति । अकारस्तु "स्तोः"
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy