________________
४४८ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके(पा०सु०८-४-४०) इति चुत्वेन, तस्यासिद्धत्वात् चोः कुः (पा०स०८२-३०) इति कुत्वं न। अकारोपधं पठतां तु'क्रुश्चौ' 'कुञ्चः' इत्यादौ प्राप्त कुत्वं सङि झलीति वचनाद्वार्यते । सङिति प्रत्याहारः सनःसशब्दा. दारभ्य आ महिङो उकारात् ।
पत्र केचित-कुञ्चिरेक एव धातुः। तस्य ककारात्परो रेफोऽपि क्विन्सनियोगेन निपात्यते इत्याहुः । "चोः कुः" (पा०सु०८-२-३०) इति सूत्रे वामनकाशिकायां स्पष्टमेतत् ।।
त्यदादिषु दशोऽनालोचने कम् च (पासू०३-२-६०) ॥ अनालो. चनार्थाद् शेर्धातोस्त्यदादिषु कस्याच्चाक्विन् । तारम्। तारशः । याहा । यारशः। कमो अकारो विशेषणार्थः ठकठकमिति स्व. रार्थश्च । अनालोचने किम् ? तत्पश्यतीति तहर्शः। ताहशादयस्तु कढि. शब्दाः । ते च असताऽप्यवयवार्थेन व्युत्पाद्यन्ते । अत एव प्र. मालोचने इत्युक्तम् । दृश्यर्थाभावेऽप्यवं विधिः। सति तु श्ययें अणेव भवतीति भावः ।
माध्ये तु कर्मकर्तरि व्युत्पत्तिदर्शिता। तमिवेमं पश्यन्ति जना, स हवायं पश्यति ज्ञानविषयो भवतीत्यर्थात् । तथा ग्राहक्षा स्वार्थ तखितप्रत्यया एवेत्यपि पक्षान्तरं स्थितं भाग्ये । तच्च "टिड्ढाणम्" (पासू०४-१-१५) इति सूत्रे व्युत्पादयिष्यामः।
समानाम्ययोश्चेति षकव्यम् (काभ्वा०) सह । सहशः अन्याह। अन्याहशः।
क्सोऽपि वक्तव्यः (काभ्वा०)॥ त्यदादिषु समानान्ययोश्च (कावा०)॥ तारक्षः । सहक्षा। अन्यारक्षः। __सत्सृद्विषद्रुहदुहयुजविदभिदच्छिदाजिनीराजामुपसर्गेऽपि क्विए (पा०स०३-२-६१) ॥ सुपीति वर्तते । कर्मप्रहणं तु "स्पृशोऽनुदके" (पा०१०३-२-५८) इत्यतः प्रभृति नानुवर्तते । तत्र हनुवृत्तेन कर्तृप्र. बयान कर्तृग्रहणेन तभिवृत्तिरित्युक्तम् । कर्तृग्रहणप्रत्याख्याने तु व्याख्यानादेव कर्मग्रहणनिवृत्तिरित्यन्यदेतत् ।
सदादिभ्यो धातुभ्यः सुप्युपसर्गेऽप्यनुपसर्गेऽप्युपपदे क्विए स्यात् । उपसर्गग्रहणं शाफ्नार्थम् । “सुपि स्थः" (पा०स०३-२-४) इत्यतः प्रकृतस्य सुग्रहणस्य उपसर्गेतरपरत्वमिति । युक्तञ्चैवत , विशेषसन्निधौ आम्नातस्य सामान्यशब्दस्य तदतिरिक्तपरत्वौदि. त्यात् । तत्फलन्तु "स्पृशोऽनुदके क्विन्' (पासू०३-२-५८) इत्पत्र