SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ धास्वधिकार कृत्प्रकरणम् । ४४९ उपसर्गस्याग्रहणमिति कैयटः । यत्तु सामान्यापेक्षं झापकमाश्रित्य "वदः सुपि क्यच' (पा०६० ३-१-१०६) इत्यत्रापि उपसर्गतरपरत्वमुक्तं भाष्यवृत्त्योस्तत्तु मन्द्रप्र. योजनम् । तत्रत्यभाष्ये "गदमदचरयमश्च' (पा०स०३-१-१००) इति सूत्रादनुपसर्गग्रहणमनुवर्तत इति सिद्धान्तितत्वात् । वस्तुतस्तु कैयटोकमपि फलं चिन्त्यमेव, स्पृशेरुपसर्गे क्विनमा वेऽपि क्विपो दुीरत्वात् । तत्र च क्विन्क्विपोः स्वरे रूपे का विशेषस्य दुर्लभत्वात् । ___अथ वा सत्यभिधाने यङ्लुगन्ते अनेकाच्कत्वेन स्वरे विशे. षो वर्णनीयः। वस्तुतस्तु "अनुदके" इति पर्युदासादत्र सत्ववाचकस्यैव ग्रहणेनोपसर्ग प्राप्तिरेष नास्ति । यन्तु 'गापोष्टक" (पासू०३-२-८)इत्यत्र फलमित्याहुः, तन्त्र, तत्रापि “अनुपसर्गे" इत्यनुवृत्तेः । 'कर्मणि' इत्यस्य सम्बन्धेऽपि 'सुपि' इत्यस्यासम्बन्धेन ज्ञापकाप्रवृत्तश्च । तस्मात् "सु. पि स्थः" (पा०स०३-२-४) इत्यत्रैव यथाकश्चित्फलविशेषो वर्णनीय इत्यास्तान्तावत्। हंसः शुचिषत् । “पूर्वपदात्!' (पा०९०८-४-३) इति षत्वम् । तत्र च 'छन्दसि' इति वर्तते । तेन भाषायां 'शुचिसत्' इत्येव भवति । तथा च माध:-"मनस्सु येन दुसदा न्यधीयते" इति । "आदिते. या दिविषदः" (अ०को०१-१-३) इत्यत्र तु सुषामादिपाठात षत्वमिति माधवः । उपनिषत् । “सदिरप्रतेः" (पासू०८-३-६६) इति षत्वम् । 'स्' इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणम्, न तु सुवतिसूया त्योः । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्ररुक् । प्रध्रुक् । गो. धुक् । प्रधुक् । युजिर योगे (रु०उ०७) युजसमाधौ (दि०आ०७१)द्वयो. रपि प्रहणम । अश्वयुक् । प्रयुक् । विद शाने (म०प०५४) विद विचा रणे (रु०आ०१३) विद सत्तायाम् (दि०आ०६५) त्रयाणामपि ग्रहणम न लाभार्थस्य विदेः, अकारस्य विवक्षितत्वात् । वेदवित् । प्रविन् । काष्ठभित् । प्रभित् । रज्जुच्छित् । प्रच्छित् । शत्रुजित् । सेना. नीः । प्रणीः । “उपसर्गादसमासेऽपि" (पासू०८-४-१४) इति णत्वम् । अग्रणीः । ग्रामणीः । अत्र झापकाण्णत्वम् । “स एषां ग्रामणीः" इति निर्देशो हि पूर्वपदस्थानिमित्तादुत्तरस्य नयतेन. कारस्य असंज्ञायामपि णत्वं ज्ञापयति । नारूपविषयं चेदं ज्ञापकम् । तेन 'प्रामनायः' इति कर्मण्यणि णत्वन्न । ज्ञापकस्य सामान्यापेक्ष. शब्द. द्वितीय. 29.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy