________________
४५० शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमाहिकेस्वादग्रशब्दादपि णत्वम् । नन्वेवं रामादिशब्देभ्योऽपि प्राप्नोतीति चेत् ? इष्टापत्तिरित्येके । अग्रग्रामाभ्यां नयतेरिति वचनाज्ञापनमपि उपपदद्वयमात्रविषयम् । निरूपमात्रविषयता तु वचनस्याप्यवधेयेत्यन्ये ।
स्वराट् । विराट् । सम्राट् । “मो राजि"(पा०सु०८-३-२५) इति मत्वम् । इह युजिग्रहणं शक्यमकर्तुमिति "ऋत्विग्दधृक्" (पा०सू० ३-२-५९) इतिसुत्रे एवावाचाम ।
अत्र जयादित्यः-"अन्येभ्योऽपि दृश्यते" (पा०स०३-२-१७८) इति सामान्येन क्विवक्ष्यते तस्यैवायं प्रपञ्च इति ।
नन्वेतदसङ्गतम् , तस्य ताच्छीलिकत्वादिति चेत ? सत्यम, "क्विए च" (पा०स०३-२-७६) इति सूत्रमिह विषक्षितम् । तत्रापि हि "विजुप छन्दसि"."ातो मनिन्क्वनिव्वनिपश्च" "अन्येभ्योऽपि इयन्ते" (पा०स०३-२-७३,७४,७५) इति सन्निहितं हशिग्रहणमनुवर्त्य बचनविपरिणामेन व्याख्यातुं शक्यत इत्याशयेनोदाहतजयादित्यनन्यप्रवृत्तेः। एतेन "स्थाकच" (पासु०३-२-७७) इति सूत्रे क्विप सि. डोऽन्येभ्योऽपि दृश्यते इति इति भाष्यं तत्रत्यवृत्तिश्चेत्युभयमपि व्याख्यातम।
अत्रेदमवधेयम, सूत्रस्य प्रपश्चार्थत्वे स्थिते सविदेत्यत्र धातुविशे. षषपरिग्रह वृचिकृतोको यत्नो निष्फलः, सुवतिस्यत्योर्विन्दतेच "क्वि पच" (पा०सू०३-२-७६) इति क्विपो दुर्वारत्वात । न चेह धातुविशे. षग्रहणं नियमाथै तेन सुवत्यादिषु "क्विए च" इति सूत्रं न प्रवर्चत इति वाच्यम्, अपचार्थमिदं सुत्रमिति स्वोक्तिविरोधात । किश "लु. ग्विकरणालुग्विकरणयोः"(प०भा०९२) इति परिभाषया सुवतिसूयत्योरव ग्रहणं न्याय्यं, साहचर्यमात्रपुरस्कारे वा उच्चारणार्थाकारवद्भिः पूर्वोत्तरैः साहचर्यमुपेक्ष्य कथं विदेत्यकारविवक्षोका, कथं वा युजेत्यु. भयग्रहणमवोचत्, न हि युजविदयारण्वपि वैषम्यमस्ति, तस्मादिः ह वृत्तिकृतान्तदनुगामिनामन्येषाञ्च धातुविशेषपरिग्रहे अमिनिवेशो निर्मूलो निष्फलश्च ।
ननु प्रपञ्चत्वोक्या सुत्रमर्थात्प्रत्याख्यातम्, तथा च सुग्रहणे उपसर्गनिवृत्तिन झाप्येतेति चेत् ? मा झापि, तत्फलस्य प्रागेव शिथि. लीकृतत्वात् । एव णिनिविधी सुबग्रहणमपि न कर्त्तव्यम् इति मह. देव लाघवमिति दिक् ।
भजो ण्विः (पा०म०३-२-६२) । सुप्युपसर्गे चोपपदे भजेविः स्यात् । अद्धभाक् । प्रभाकू ।