________________
४४६
शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिके
भवतेरुदात्तत्वात् । अत्रोत्तरं वार्तिककार आह
नञस्तु स्वरसिद्यर्थमिकारादित्वामिष्णुचः ॥ इति ।
'नत्रः' इति पञ्चमी । नत्र उत्तरस्य विष्णुजन्तस्य स्वरसिद्ध्यर्थः मित्यर्थः । यद्ययामकारादिर्न क्रियेत ततः सत्यपीटि "कृत्योकेष्णुच्चा. वादयश्च" (पा०सू०६-२-१६०) इति सूत्रे अस्य ग्रहणं न स्यात् । अस्य चकारानुबन्धाभावात् ।
अथोच्यत-अयमपि चित् । 'खस्नुच्' इति । एवमपि लाक्षणिक स्वात्षत्वणत्वयोश्चासिद्धत्वात् ष्णुच्' इति रूपाभावात् ग्रहणं न स्यादेव । तत इकारादित्वं क्रियते। - अत्रेदं वक्तव्यम-सत्यपीकारादित्वे "तदनुबन्धकग्रहणे नातदनुबन्धकस्य" (प०भा०८४) इति परिभाषया अलङ्कादिष्णुच एव प्रहणेन भाव्यं, नास्य ।
अयोध्येत । इकारोचारणसामर्थ्यावस्यापि प्रहणमिति । हन्तवं वष्णुजयमस्तु तत्रेटि कृते चकारानुबन्धसामर्थ्यादस्थापि प्रहणमस्त्विति किमिकारण? तस्माश्चिन्त्यमेतत् । यनु हरदत्तेन षवणत्वयोः सामर्थ्यांदस्यग्रहणं भवतीत्युकम्, तदप्यापाततः स्नुजपेक्षया णुजु. को प्रत्युत प्रक्रियालाघवेन षत्वणत्वयोः करणस्योचिततया सामर्थ्या. योगादिति दिक।
स्पृशोऽनुदके किन् (पासू०३-२-५८) । अनुदके सुबन्ते उपपदे स्पृशः क्विन् स्यात् । यद्यपि स्पृशः सकर्मकत्वात्कर्मण्युपपदे इत्येव प्राप्तस्तथापि पूर्वसूत्रात् कर्तरि' इत्यनुवृत्तः 'सुपि' इत्येवोपपदं निणीं: यते । तथाहि-"कर्तरि कत्' इत्येव कर्तरि क्विनः सिद्धत्वात्कनुवृ. तिः कर्तृप्रचयार्था । कर्मण्युपपदे एकः कर्ता, करणादौ चापर हत्येवं कर्तृप्रचयः । तथा च सुबन्ते उपपदे इति फलितं भवति । धृतं स्पृशः तीति घृतस्पृक् । मन्त्रेण स्पृशतीति मन्त्रेस्पृहति प्राशः।
वस्तुतस्तु पूर्वसूत्रे कर्तृग्रहणं व्यर्थमेव । वद्धि न तत्रैव करणानु. वृत्तिनिरासार्थम्, अस्वरितत्वादेव तत्सिरः। नापीह कर्तृप्रचयार्थम्, 'मन्त्रस्पृक्' इत्यादेः क्विपाऽपि सिद्धः। न च क्विपि. कुत्वं न स्या. दिति वाच्यम् , क्विन्प्रत्ययो यस्मात्तस्यान्यत्रापि कुत्वम् इति वक्ष्य. माणत्वात् । अन्यथा 'असक्' इत्याद्यसिद्धरित्यवधेयम् । __ अनुदके इति किम् ? उदकस्पर्शः । न चेह क्विपा 'उदकस्पृक' इति रूपं दुर्वारमिति वाच्यम् , अनुदके इति पर्युदाससामात्विव. पोध्यप्रवृतेः । कथन्तर्हि 'मन्त्रस्पृक्' इत्यादेः क्विपा सिद्धिरुति.