________________
धात्वधिकारे कृत्प्रकरणम् । व्याकरोत्यनन ।
स्यादतत । "करणाधिकरणयाश्च" (पासू०३-३-१९७) इति ल्युटाऽत्र भवितव्यम् । न च ल्युटः ख्युनश्चेह विशेषोऽस्ति, उभयथाs पि हि 'आयीकरणम्' इत्येव रूपम् । "खित्यनव्ययस्य" अरुर्विषदज म्तस्य मुम्' (पासू०६-३-६६,६७) इति हि इस्वत्वं मुम् चानव्ययस्य विधीयते । घ्यन्तश्चाव्ययम् , "ऊर्यादिच्चिडाचश्च" (पा०सू०१-४६१) इति निपातत्वात् । न च ख्युनि सति "उपपदमति" (पा०सु० २-२-१९) इति नित्यसमालो लभ्यते ल्युटि तु नेति वाच्यम् । ल्युट्य. पि गतिसमासस्य सम्भवात् तस्यापि नित्यसमासत्वाविशेषात् । न च स्त्रीप्रत्यये विशेषः, उभयत्रापि ङीबेव भवति । ल्युटि "टिड्ढाणम्" (पा०४०४-१-१५) इति सूत्रेण, ख्युनि तु तत्रत्येन ख्युन उपसंख्यानेन । न च स्वरे विशेषः, ल्युटि हि लित्स्वरेण कृत्र उदात्तत्वं स्युः न्यपि नित्स्वरण तथैवेति । तस्मात् 'अच्चौ' इति व्यर्थमिति चेत् ? सत्यम, उत्तरार्थ तदुक्कमिति भाष्यकाराः । एवञ्च 'आव्याकरणम्। इत्यादि रूपं ल्युटा भवत्येवेति भाव इति कैयटः । यतु जयादि. त्येनोक्तम्-प्रतिषेधसामर्थ्यात् ख्युन्यसति ल्युडपि न भवति । तेन ल्युटोऽप्ययमर्थतः प्रतिषेध इति । तस्यायमाशयः केवलोत्तरार्थत्वे तत्रैवाच्चाविति ब्रूयात् । इहकरणसामान्तु ल्युडपि न । यथा "इकोऽचि विभक्तो" (पा०९०७-१-७३) इत्यग्रहणस्य उत्तरार्थत्वे सत्यपि इहकरणसामर्थ्यात् “न लुमता" (पासु०१-१-६३) इत्यस्यानि. स्यता बाप्यते इत्यभिप्रायेणाह-रह किश्चित् पो इतीति वक्ष्यते । तथा चोत्सरार्थतापि काममस्तु न तु केवलोत्तरार्थतेति । भाग्यवार्तिकस्व. रसेन तु केवलोतरार्थत्वं लभ्यते । अतस्तद्विरोधात्तिकम्मतमयुक्त. मिति कैयटः।
कसरि भुवः खिष्णुचखुको (पा०स०३-२-५७) ॥ आत्यादिषु ज्य] वन्यन्तेषु सुबन्तेषूपपदेषु भवतेर्धातोः कर्तरि विष्णुच् खुकम् एतौ स्तः । बाढयम्भावष्णुः । आख्यम्भावुकः । सुभगम्भवि. प्णुः । सुभगम्भावुक इत्यादि । कर्तृप्रहणं करणनिवृत्त्यर्थमुत्तरार्थच । खकारो मुमर्थः । अकारो वृद्धयर्थः।
स्थादेतत् । विष्णुच इकारो मास्तु 'वस्नुः' इति 'स्नुस्' इति घोच्यताम् । तत्रायमप्यर्थः, स्वरार्थधकारो न कर्तव्या, प्रत्ययस्वरेणेंवाभिमतासोः । कथन्तर्हि इकारादित्वमिति चेत् ? इडागमेनेति गृहाण । न च "एकाच उपदेशे" (पासू०७-२-१०) इतीणनिषेधा,