SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४४ शब्दकौस्तुभतृतीयाध्यायद्वितीयपादे प्रथमान्हिकेगग्रहणं यथा प्रत्ययार्थविशेषणम, तहाप्यमनुष्यग्रहणमस्तु, किं कर्तृग्रहणेनेति चेत् ? मैवम्, 'अमनुष्य'इत्युच्यमाने उपपदत्वं विद्या येत, पूर्वसूत्रे तु उपपदान्तरसत्वात्प्रत्ययार्थविशेषणता निश्चीयत इति वैषम्यात् । अथ कथं कृतघ्ने नास्ति निष्कृतिः' 'बलभद्रः प्रलम्बध्नः' 'शत्रुघ्नः' इत्यादि ? मूलविभुजादिषु द्रष्टव्याः। कथन्तर्हि 'चोरघातो नगरघातो हस्ती' इति ? बाहुलकादणिति वृत्तिर्भाग्यञ्च । शक्ती हस्तिकपाटयोः (पा०स०३-२-५४)॥ शक्ती गम्यमानायां ह. स्तिकपाटयोः कर्मणोरुपपदयोइन्तेर्धातोष्टक् स्यात । मनुष्यकर्तृकार्थ आरम्भः । हस्तिग्नो मनुष्यः । कपाटनश्चोरः । शताविति किम् : विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शकिरस्ति अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानम् । तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्यते । एवं चोदाहरणेऽपि हस्तिनं हन्तुं मा वावधीत् । सामर्थ्यातिशयमात्रातु 'हस्तिनः' इत्याधुच्यते। कं शिरः पाटयति प्रविशते इति कपाटम् । 'कवाटम्' इति पाठे तु अटतेः पचायच् । “कवचोणे" (पा००६-३-१०७) इत्यत्र योगविभागा. कोः कवादेश इति हरदत्तः। पाणिघताडधौ शिल्पिनि (पा०स०३-३-५५) ॥ एतौ निपात्येते शिल्पिनि कर्तरि वाच्ये । 'पाणि' 'ताड' इत्येतयोरुपपदयोर्हन्तर्घातो. टक्प्रत्ययः तस्मिश्च टिलोपः घत्व निपात्यते । पाणिघः । ताडपः । शिल्पिनीति किम् ? पाणिघातः । ताडघातः।। राजध उपसङ्ख्यानम् (कावा०)॥राजानं हन्तीति राजघः। माध्यमुभगस्थूलपलितलग्नान्धप्रियेषु व्यर्थे वच्ची कृषः करणे युन (पासू०३-२-५६) ॥ मात्यादिषु व्यर्थेवळ्यन्तेषु सप्तम कर्मः सुपपदेषु करोतेः स्युन स्यात् । करणे ब्वेकल्पिकत्वाद् द्विविधा श्व्यर्था आढ्यादयः, च्यन्ता अळ्यन्ताध । तत्र व्यन्ताः पर्युद. स्यन्ते । अनाव्यमाढ्यं करोत्यनेन आब्यङ्करणम् । समगहरणमि. त्यादि । व्यर्थग्विति किम् ? भाड्यन्तैलेन कुर्वन्ति । अम्बनयन्ती. त्यर्थोऽनेकार्थत्वाखातूनाम् । तेन नात्र प्रागनाढ्यः सम् आय: कि यते इति अभूततद्भावाभावः । अस्तु वा अभूततद्गाव, तथापि प्रकृते. 'रविवक्षायां प्रत्युदाहरणम् । प्रकृतिरेव परिणामिनीखेन यदा विव. स्यते यथा अपटास्तन्तवा पटीमवन्तीति, तदा विप्रत्ययः। तथा च तत्र वार्तिकम् प्रकृतिविषक्षाग्रहणं च(काभ्वा०)। इति । अवाविति किम ? :
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy