________________
धात्वधिकारें कृत्प्रकरणम्। आशिषि हनः (पासू०३-२-४९) ॥ कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यमानायाम् । शत्रु वध्यात् शत्रुहः । आशिषि किम् ? शत्रुघातः । अत्र वार्तिकानि
दारावाहनोऽणन्तस्य च टः संज्ञायाम् (का०या०) । 'दारौं' इति शब्दापेक्षया पुल्लिङ्गता । दारुशन्दे उपपदे आयूर्वाद्धन्तेरण, अन्तस्य च टकारादेशो वक्तव्य इत्यर्थः । टविधानार्थमिदम् । अण तु "कर्मण्यण"(पा.सु०३-२-१)इत्येव सिद्धः। अन्तग्रहणं स्पष्टार्थम् "अलो.
त्यस्य"(पा०ल०१-१-५२)इत्येव सिद्धः । अन्यथा हि टः प्रत्ययः सम्भाव्यत । गोधाकालंकादाघाटस्ते वनस्पतीनाम् ।
चारी वा (काल्वा०)॥ चारुशब्दे उपपदे प्रागुक्तं वा वक्तव्यमित्या थः। चार्वाघाटः । चार्वाघातः । - कर्मणि समि च (काभ्वा०) कर्मण्युपपदे सम्पूर्वाद्धन्तरेण, अन्त्यस्य च टो वावक्तव्यः । वर्णान्संहन्तीति वर्णसंघाटः । वर्णसंघातः । पदसं. घातः । पदसंघाटः। ___ अपेक्लेशतमसोः (पासू०३-२-५०) ॥ अपपूर्वाद्धन्ते स्थानक्लेश तमसोः कर्मणोरुपपदयोः । क्लेशापहः पुत्रः । तमोऽपहः सूर्यः । अनाशीरर्थोऽयमारम्भः॥
कुमारशीर्षयोणिनिः(पा०४०३-२-५१) ॥ एतयोः कर्मणोरुपपदयों हन्तेणिनिः स्यात् । कुमारघाती । शीर्षघाती । "सुप्यजाती" (पा०स० ३-२-७८) इत्येवमादिभिः सिखे ताच्छील्यावश्यकाधमादिविरहे। ऽपि यथा स्यादित्येवमथै, शिरसः शीर्षभावार्थ वचनम् । __ लक्षणे जायापत्योष्टक (पासू०३-२-५२)॥ हन्तर्घातोऑयापत्योः कर्मणोरुपपदयोर्लक्षणपति कर्तरि टक्प्रत्यय: स्यात् । जायानो ब्राह्म. णः । पतिघ्नी वृषली । सो लक्षणशब्दोऽर्शमाद्यन्प्रत्ययान्तो न तु केवला, सत्रारम्भसामर्थ्यात् । केवले हि. लक्षणे तिलकरेखाविशेषादौ कर्तृत्वेन विवक्षिते उत्तरसूत्रेणैव सिद्धः प्रत्ययः । तस्माद्यस्य तिल. कादि जायामरणनिमित्तमस्ति स तां हन्तीति गौणो वादः । एवं 'पतित्री' इत्यत्रापि।
अमनुष्यकर्तृके च (पासू०३-२-५३) ॥ मनुष्यभित्रकर्तृकेऽथै वर्ग. मानाबातोः कर्मण्युपपदे टक् स्यात् । जायाघ्नस्तिलकालकः । पति. नी पाणिरेखा । पित्तनं घृतम् । अमनुष्यकर्तृके इति किम् ? आखु. घातः शूद्रः । यद्यपि अमनुष्यशब्दो रक्षापिशाचादिषु कदस्तथापीह लक्ष्यानुरोधिनो व्याख्यानान्मनुष्यादन्यत्सर्वमेवाह । ननु पूर्वस्त्रे लक्ष.